Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 kintu teṣāṁ mano matto vidūraeva tiṣṭhati| śikṣayanto vidhīn nrājñā bhajante māṁ mudhaiva te|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কিন্তু তেষাং মনো মত্তো ৱিদূৰএৱ তিষ্ঠতি| শিক্ষযন্তো ৱিধীন্ ন্ৰাজ্ঞা ভজন্তে মাং মুধৈৱ তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কিন্তু তেষাং মনো মত্তো ৱিদূরএৱ তিষ্ঠতি| শিক্ষযন্তো ৱিধীন্ ন্রাজ্ঞা ভজন্তে মাং মুধৈৱ তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကိန္တု တေၐာံ မနော မတ္တော ဝိဒူရဧဝ တိၐ္ဌတိ၊ ၑိက္ၐယန္တော ဝိဓီန် နြာဇ္ဉာ ဘဇန္တေ မာံ မုဓဲဝ တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kintu tESAM manO mattO vidUraEva tiSThati| zikSayantO vidhIn nrAjnjA bhajantE mAM mudhaiva tE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:9
24 अन्तरसन्दर्भाः  

tato yīśu rlokān āhūya proktavān, yūyaṁ śrutvā budhyadhbaṁ|


śikṣayanto bidhīn nnājñā bhajante māṁ mudhaiva te|


yuṣmākaṁ viśvāso yadi vitatho na bhavet tarhi susaṁvādayuktāni mama vākyāni smaratāṁ yuṣmākaṁ tena susaṁvādena paritrāṇaṁ jāyate|


iti kāṁścit lokān yad upadiśeretat mayādiṣṭo'bhavaḥ, yataḥ sarvvairetai rviśvāsayukteśvarīyaniṣṭhā na jāyate kintu vivādo jāyate|


ryihūdīyopākhyāneṣu satyamatabhraṣṭānāṁ mānavānām ājñāsu ca manāṁsi na niveśayeyustathādiśa|


yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yato'nugraheṇāntaḥkaraṇasya susthirībhavanaṁ kṣemaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnopakṛtāḥ|


kintu he nirbbodhamānava, karmmahīnaḥ pratyayo mṛta evāstyetad avagantuṁ kim icchasi?


yaḥ kaścid etadgranthasthabhaviṣyadvākyāni śṛṇoti tasmā ahaṁ sākṣyamidaṁ dadāmi, kaścid yadyaparaṁ kimapyeteṣu yojayati tarhīśvarogranthe'smin likhitān daṇḍān tasminneva yojayiṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्