Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 anantaraṁ yīśastasmāt sthānāt prasthāya gālīlsāgarasya sannidhimāgatya dharādharamāruhya tatropaviveśa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अनन्तरं यीशस्तस्मात् स्थानात् प्रस्थाय गालील्सागरस्य सन्निधिमागत्य धराधरमारुह्य तत्रोपविवेश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অনন্তৰং যীশস্তস্মাৎ স্থানাৎ প্ৰস্থায গালীল্সাগৰস্য সন্নিধিমাগত্য ধৰাধৰমাৰুহ্য তত্ৰোপৱিৱেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অনন্তরং যীশস্তস্মাৎ স্থানাৎ প্রস্থায গালীল্সাগরস্য সন্নিধিমাগত্য ধরাধরমারুহ্য তত্রোপৱিৱেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အနန္တရံ ယီၑသ္တသ္မာတ် သ္ထာနာတ် ပြသ္ထာယ ဂါလီလ္သာဂရသျ သန္နိဓိမာဂတျ ဓရာဓရမာရုဟျ တတြောပဝိဝေၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 anantaraM yIzastasmAt sthAnAt prasthAya gAlIlsAgarasya sannidhimAgatya dharAdharamAruhya tatrOpavivEza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:29
12 अन्तरसन्दर्भाः  

tatra tatsannidhau bahujanānāṁ nivahopasthiteḥ sa taraṇimāruhya samupāviśat, tena mānavā rodhasi sthitavantaḥ|


tataḥ paraṁ yīśu rgālīlo jaladhestaṭena gacchan gacchan āndriyastasya bhrātā śimon arthato yaṁ pitaraṁ vadanti etāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām|


anantaraṁ sa jananivahaṁ nirīkṣya bhūdharopari vrajitvā samupaviveśa|


tadanantaraṁ sa gālīlīyasamudrasya tīre gacchan śimon tasya bhrātā andriyanāmā ca imau dvau janau matsyadhāriṇau sāgaramadhye jālaṁ prakṣipantau dṛṣṭvā tāvavadat,


anantaraṁ yīśurekadā gineṣarathdasya tīra uttiṣṭhati, tadā lokā īśvarīyakathāṁ śrotuṁ tadupari prapatitāḥ|


tataḥ paraṁ tibiriyājaladhestaṭe yīśuḥ punarapi śiṣyebhyo darśanaṁ dattavān darśanasyākhyānamidam|


tataḥ paraṁ yīśu rgālīl pradeśīyasya tiviriyānāmnaḥ sindhoḥ pāraṁ gatavān|


kintu tataḥ paraṁ prabhu ryatra īśvarasya guṇān anukīrttya lokān pūpān abhojayat tatsthānasya samīpasthativiriyāyā aparāstaraṇaya āgaman|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्