Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 tat bhājana ānāyya tasyai kumāryyai vyaśrāṇayat, tataḥ sā svajananyāḥ samīpaṁ tannināya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तत् भाजन आनाय्य तस्यै कुमार्य्यै व्यश्राणयत्, ततः सा स्वजनन्याः समीपं तन्निनाय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তৎ ভাজন আনায্য তস্যৈ কুমাৰ্য্যৈ ৱ্যশ্ৰাণযৎ, ততঃ সা স্ৱজনন্যাঃ সমীপং তন্নিনায|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তৎ ভাজন আনায্য তস্যৈ কুমার্য্যৈ ৱ্যশ্রাণযৎ, ততঃ সা স্ৱজনন্যাঃ সমীপং তন্নিনায|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတ် ဘာဇန အာနာယျ တသျဲ ကုမာရျျဲ ဝျၑြာဏယတ်, တတး သာ သွဇနနျား သမီပံ တန္နိနာယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tat bhAjana AnAyya tasyai kumAryyai vyazrANayat, tataH sA svajananyAH samIpaM tanninAya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:11
12 अन्तरसन्दर्भाः  

paścāt kārāṁ prati naraṁ prahitya yohana uttamāṅgaṁ chittvā


paścāt yohanaḥ śiṣyā āgatya kāyaṁ nītvā śmaśāne sthāpayāmāsustato yīśoḥ sannidhiṁ vrajitvā tadvārttāṁ babhāṣire|


sā kumārī svīyamātuḥ śikṣāṁ labdhā babhāṣe, majjayituryohana uttamāṅgaṁ bhājane samānīya mahyaṁ viśrāṇaya|


bhaviṣyadvādisādhūnāṁ raktaṁ taireva pātitaṁ| śoṇitaṁ tvantu tebhyo 'dāstatpānaṁ teṣu yujyate||


mama dṛṣṭigocarasthā sā nārī pavitralokānāṁ rudhireṇa yīśoḥ sākṣiṇāṁ rudhireṇa ca mattāsīt tasyā darśanāt mamātiśayam āścaryyajñānaṁ jātaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्