Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 kintu ravāvudite dagdhāni teṣāṁ mūlāpraviṣṭatvāt śuṣkatāṁ gatāni ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु रवावुदिते दग्धानि तेषां मूलाप्रविष्टत्वात् शुष्कतां गतानि च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু ৰৱাৱুদিতে দগ্ধানি তেষাং মূলাপ্ৰৱিষ্টৎৱাৎ শুষ্কতাং গতানি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু রৱাৱুদিতে দগ্ধানি তেষাং মূলাপ্রৱিষ্টৎৱাৎ শুষ্কতাং গতানি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု ရဝါဝုဒိတေ ဒဂ္ဓာနိ တေၐာံ မူလာပြဝိၐ္ဋတွာတ် ၑုၐ္ကတာံ ဂတာနိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu ravAvuditE dagdhAni tESAM mUlApraviSTatvAt zuSkatAM gatAni ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:6
12 अन्तरसन्दर्भाः  

kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kopi klestāḍanā vā cet jāyate, tarhi sa tatkṣaṇād vighnameti|


aparaṁ katipayabījeṣu stokamṛdyuktapāṣāṇe patiteṣu mṛdalpatvāt tatkṣaṇāt tānyaṅkuritāni,


aparaṁ katipayabījeṣu kaṇṭakānāṁ madhye patiteṣu kaṇṭakānyedhitvā tāni jagrasuḥ|


kintūdite sūryye dagdhāni tathā mūlāno nādhogatatvāt śuṣkāṇi ca|


ye kathaṁ śrutvā sānandaṁ gṛhlanti kintvabaddhamūlatvāt svalpakālamātraṁ pratītya parīkṣākāle bhraśyanti taeva pāṣāṇabhūmisvarūpāḥ|


khrīṣṭastu viśvāsena yuṣmākaṁ hṛdayeṣu nivasatu| premaṇi yuṣmākaṁ baddhamūlatvaṁ susthiratvañca bhavatu|


kintvetadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalokānāṁ madhye ca ghuṣyamāṇo yaḥ susaṁvādo yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


tasmin baddhamūlāḥ sthāpitāśca bhavata yā ca śikṣā yuṣmābhi rlabdhā tadanusārād viśvāse susthirāḥ santastenaiva nityaṁ dhanyavādaṁ kuruta|


teṣāṁ kṣudhā pipāsā vā puna rna bhaviṣyati raudraṁ kopyuttāpo vā teṣu na nipatiṣyati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्