Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:45 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

45 anyañca yo vaṇik uttamāṁ muktāṁ gaveṣayan

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 अन्यञ्च यो वणिक् उत्तमां मुक्तां गवेषयन्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 অন্যঞ্চ যো ৱণিক্ উত্তমাং মুক্তাং গৱেষযন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 অন্যঞ্চ যো ৱণিক্ উত্তমাং মুক্তাং গৱেষযন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 အနျဉ္စ ယော ဝဏိက် ဥတ္တမာံ မုက္တာံ ဂဝေၐယန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 anyanjca yO vaNik uttamAM muktAM gavESayan

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:45
14 अन्तरसन्दर्भाः  

anantaraṁ soparāmekāṁ dṛṣṭāntakathāmupasthāpya tebhyaḥ kathayāmāsa; svargīyarājyaṁ tādṛśena kenacid gṛhasthenopamīyate, yena svīyakṣetre praśastabījānyaupyanta|


mahārghāṁ muktāṁ vilokya nijasarvvasvaṁ vikrīya tāṁ krīṇāti, sa iva svargarājyaṁ|


mānuṣo yadi sarvvaṁ jagat labhate nijapraṇān hārayati, tarhi tasya ko lābhaḥ? manujo nijaprāṇānāṁ vinimayena vā kiṁ dātuṁ śaknoti?


tathapi te tucchīkṛtya kecit nijakṣetraṁ kecid vāṇijyaṁ prati svasvamārgeṇa calitavantaḥ|


anyañca sārameyebhyaḥ pavitravastūni mā vitarata, varāhāṇāṁ samakṣañca muktā mā nikṣipata; nikṣepaṇāt te tāḥ sarvvāḥ padai rdalayiṣyanti, parāvṛtya yuṣmānapi vidārayiṣyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्