Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:43 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

43 aparaṁ manujād bahirgato 'pavitrabhūtaḥ śuṣkasthānena gatvā viśrāmaṁ gaveṣayati, kintu tadalabhamānaḥ sa vakti, yasmā; niketanād āgamaṁ, tadeva veśma pakāvṛtya yāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 अपरं मनुजाद् बहिर्गतो ऽपवित्रभूतः शुष्कस्थानेन गत्वा विश्रामं गवेषयति, किन्तु तदलभमानः स वक्ति, यस्मा; निकेतनाद् आगमं, तदेव वेश्म पकावृत्य यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 অপৰং মনুজাদ্ বহিৰ্গতো ঽপৱিত্ৰভূতঃ শুষ্কস্থানেন গৎৱা ৱিশ্ৰামং গৱেষযতি, কিন্তু তদলভমানঃ স ৱক্তি, যস্মা; নিকেতনাদ্ আগমং, তদেৱ ৱেশ্ম পকাৱৃত্য যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 অপরং মনুজাদ্ বহির্গতো ঽপৱিত্রভূতঃ শুষ্কস্থানেন গৎৱা ৱিশ্রামং গৱেষযতি, কিন্তু তদলভমানঃ স ৱক্তি, যস্মা; নিকেতনাদ্ আগমং, তদেৱ ৱেশ্ম পকাৱৃত্য যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 အပရံ မနုဇာဒ် ဗဟိရ္ဂတော 'ပဝိတြဘူတး ၑုၐ္ကသ္ထာနေန ဂတွာ ဝိၑြာမံ ဂဝေၐယတိ, ကိန္တု တဒလဘမာနး သ ဝက္တိ, ယသ္မာ; နိကေတနာဒ် အာဂမံ, တဒေဝ ဝေၑ္မ ပကာဝၖတျ ယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 aparaM manujAd bahirgatO 'pavitrabhUtaH zuSkasthAnEna gatvA vizrAmaM gavESayati, kintu tadalabhamAnaH sa vakti, yasmA; nikEtanAd AgamaM, tadEva vEzma pakAvRtya yAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:43
14 अन्तरसन्दर्भाः  

paścāt sa tat sthānam upasthāya tat śūnyaṁ mārjjitaṁ śobhitañca vilokya vrajan svatopi duṣṭatarān anyasaptabhūtān saṅginaḥ karoti|


tāvucaiḥ kathayāmāsatuḥ, he īśvarasya sūno yīśo, tvayā sākam āvayoḥ kaḥ sambandhaḥ? nirūpitakālāt prāgeva kimāvābhyāṁ yātanāṁ dātum atrāgatosi?


śeṣe sa śimonapi svayaṁ pratyait tato majjitaḥ san philipena kṛtām āścaryyakriyāṁ lakṣaṇañca vilokyāsambhavaṁ manyamānastena saha sthitavān|


yūyaṁ prabuddhā jāgrataśca tiṣṭhata yato yuṣmākaṁ prativādī yaḥ śayatānaḥ sa garjjanakārī siṁha iva paryyaṭan kaṁ grasiṣyāmīti mṛgayate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्