Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:35 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

35 tena sādhurmānavo'ntaḥkaraṇarūpāt sādhubhāṇḍāgārāt sādhu dravyaṁ nirgamayati, asādhurmānuṣastvasādhubhāṇḍāgārād asādhuvastūni nirgamayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 तेन साधुर्मानवोऽन्तःकरणरूपात् साधुभाण्डागारात् साधु द्रव्यं निर्गमयति, असाधुर्मानुषस्त्वसाधुभाण्डागाराद् असाधुवस्तूनि निर्गमयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তেন সাধুৰ্মানৱোঽন্তঃকৰণৰূপাৎ সাধুভাণ্ডাগাৰাৎ সাধু দ্ৰৱ্যং নিৰ্গমযতি, অসাধুৰ্মানুষস্ত্ৱসাধুভাণ্ডাগাৰাদ্ অসাধুৱস্তূনি নিৰ্গমযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তেন সাধুর্মানৱোঽন্তঃকরণরূপাৎ সাধুভাণ্ডাগারাৎ সাধু দ্রৱ্যং নির্গমযতি, অসাধুর্মানুষস্ত্ৱসাধুভাণ্ডাগারাদ্ অসাধুৱস্তূনি নির্গমযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တေန သာဓုရ္မာနဝေါ'န္တးကရဏရူပါတ် သာဓုဘာဏ္ဍာဂါရာတ် သာဓု ဒြဝျံ နိရ္ဂမယတိ, အသာဓုရ္မာနုၐသ္တွသာဓုဘာဏ္ဍာဂါရာဒ် အသာဓုဝသ္တူနိ နိရ္ဂမယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tEna sAdhurmAnavO'ntaHkaraNarUpAt sAdhubhANPAgArAt sAdhu dravyaM nirgamayati, asAdhurmAnuSastvasAdhubhANPAgArAd asAdhuvastUni nirgamayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:35
17 अन्तरसन्दर्भाः  

re bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vaco nirgacchati|


tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yo gṛhasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadeṣṭāraḥ|


tadvad uttama eva pādapa uttamaphalāni janayati, adhamapādapaevādhamaphalāni janayati|


tadvat sādhuloko'ntaḥkaraṇarūpāt subhāṇḍāgārād uttamāni dravyāṇi bahiḥ karoti, duṣṭo lokaścāntaḥkaraṇarūpāt kubhāṇḍāgārāt kutsitāni dravyāṇi nirgamayati yato'ntaḥkaraṇānāṁ pūrṇabhāvānurūpāṇi vacāṁsi mukhānnirgacchanti|


aparaṁ yuṣmākaṁ vadanebhyaḥ ko'pi kadālāpo na nirgacchatu, kintu yena śroturupakāro jāyate tādṛśaḥ prayojanīyaniṣṭhāyai phaladāyaka ālāpo yuṣmākaṁ bhavatu|


khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpeṇa yuṣmadantare nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabodhayata ca, anugṛhītatvāt prabhum uddiśya svamanobhi rgāyata ca|


yuṣmākam ālāpaḥ sarvvadānugrahasūcako lavaṇena susvāduśca bhavatu yasmai yaduttaraṁ dātavyaṁ tad yuṣmābhiravagamyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्