Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:27 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

27 ahañca yadi bālsibūbā bhūtān tyājayāmi, tarhi yuṣmākaṁ santānāḥ kena bhūtān tyājayanti? tasmād yuṣmākam etadvicārayitārasta eva bhaviṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अहञ्च यदि बाल्सिबूबा भूतान् त्याजयामि, तर्हि युष्माकं सन्तानाः केन भूतान् त्याजयन्ति? तस्माद् युष्माकम् एतद्विचारयितारस्त एव भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অহঞ্চ যদি বাল্সিবূবা ভূতান্ ত্যাজযামি, তৰ্হি যুষ্মাকং সন্তানাঃ কেন ভূতান্ ত্যাজযন্তি? তস্মাদ্ যুষ্মাকম্ এতদ্ৱিচাৰযিতাৰস্ত এৱ ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অহঞ্চ যদি বাল্সিবূবা ভূতান্ ত্যাজযামি, তর্হি যুষ্মাকং সন্তানাঃ কেন ভূতান্ ত্যাজযন্তি? তস্মাদ্ যুষ্মাকম্ এতদ্ৱিচারযিতারস্ত এৱ ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အဟဉ္စ ယဒိ ဗာလ္သိဗူဗာ ဘူတာန် တျာဇယာမိ, တရှိ ယုၐ္မာကံ သန္တာနား ကေန ဘူတာန် တျာဇယန္တိ? တသ္မာဒ် ယုၐ္မာကမ် ဧတဒွိစာရယိတာရသ္တ ဧဝ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 ahanjca yadi bAlsibUbA bhUtAn tyAjayAmi, tarhi yuSmAkaM santAnAH kEna bhUtAn tyAjayanti? tasmAd yuSmAkam EtadvicArayitArasta Eva bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:27
10 अन्तरसन्दर्भाः  

yadi śiṣyo nijaguro rdāsaśca svaprabhoḥ samāno bhavati tarhi tad yatheṣṭaṁ| cettairgṛhapatirbhūtarāja ucyate, tarhi parivārāḥ kiṁ tathā na vakṣyante?


tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|


kintu phirūśinaḥ kathayāñcakruḥ bhūtādhipatinā sa bhūtān tyājayati|


yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kena tyājayanti? tasmāt taeva kathāyā etasyā vicārayitāro bhaviṣyanti|


tadā sa jagāda, re duṣṭadāsa tava vākyena tvāṁ doṣiṇaṁ kariṣyāmi, yadahaṁ nāsthāpayaṁ tadeva gṛhlāmi, yadahaṁ nāvapañca tadeva chinadmi, etādṛśaḥ kṛpaṇohamiti yadi tvaṁ jānāsi,


vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lokān uddiśya likhatīti vayaṁ jānīmaḥ| tato manuṣyamātro niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्