Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 tadānīṁ yīśusteṣām iti mānasaṁ vijñāya tān avadat kiñcana rājyaṁ yadi svavipakṣād bhidyate, tarhi tat ucchidyate; yacca kiñcana nagaraṁ vā gṛhaṁ svavipakṣād vibhidyate, tat sthātuṁ na śaknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদানীং যীশুস্তেষাম্ ইতি মানসং ৱিজ্ঞায তান্ অৱদৎ কিঞ্চন ৰাজ্যং যদি স্ৱৱিপক্ষাদ্ ভিদ্যতে, তৰ্হি তৎ উচ্ছিদ্যতে; যচ্চ কিঞ্চন নগৰং ৱা গৃহং স্ৱৱিপক্ষাদ্ ৱিভিদ্যতে, তৎ স্থাতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদানীং যীশুস্তেষাম্ ইতি মানসং ৱিজ্ঞায তান্ অৱদৎ কিঞ্চন রাজ্যং যদি স্ৱৱিপক্ষাদ্ ভিদ্যতে, তর্হি তৎ উচ্ছিদ্যতে; যচ্চ কিঞ্চন নগরং ৱা গৃহং স্ৱৱিপক্ষাদ্ ৱিভিদ্যতে, তৎ স্থাতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါနီံ ယီၑုသ္တေၐာမ် ဣတိ မာနသံ ဝိဇ္ဉာယ တာန် အဝဒတ် ကိဉ္စန ရာဇျံ ယဒိ သွဝိပက္ၐာဒ် ဘိဒျတေ, တရှိ တတ် ဥစ္ဆိဒျတေ; ယစ္စ ကိဉ္စန နဂရံ ဝါ ဂၖဟံ သွဝိပက္ၐာဒ် ဝိဘိဒျတေ, တတ် သ္ထာတုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadAnIM yIzustESAm iti mAnasaM vijnjAya tAn avadat kinjcana rAjyaM yadi svavipakSAd bhidyatE, tarhi tat ucchidyatE; yacca kinjcana nagaraM vA gRhaM svavipakSAd vibhidyatE, tat sthAtuM na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:25
18 अन्तरसन्दर्भाः  

tataḥ sa teṣām etādṛśīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kṛta etādṛśīṁ kucintāṁ kurutha?


itthaṁ te vitarkayanti yīśustatkṣaṇaṁ manasā tad budvvā tānavadad yūyamantaḥkaraṇaiḥ kuta etāni vitarkayatha?


paścāt sa tṛtīyavāraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? etadvākyaṁ tṛtīyavāraṁ pṛṣṭavān tasmāt pitaro duḥkhito bhūtvā'kathayat he prabho bhavataḥ kimapyagocaraṁ nāsti tvayyahaṁ prīye tad bhavān jānāti; tato yīśuravadat tarhi mama meṣagaṇaṁ pālaya|


manujasyāntaḥsthamātmānaṁ vinā kena manujena tasya manujasya tattvaṁ budhyate? tadvadīśvarasyātmānaṁ vinā kenāpīśvarasya tattvaṁ na budhyate|


kintu yūyaṁ yadi parasparaṁ daṁdaśyadhve 'śāśyadhve ca tarhi yuṣmākam eko'nyena yanna grasyate tatra yuṣmābhiḥ sāvadhānai rbhavitavyaṁ|


aparaṁ yasya samīpe svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgocaraḥ ko'pi prāṇī nāsti tasya dṛṣṭau sarvvamevānāvṛtaṁ prakāśitañcāste|


tadānīṁ mahānagarī trikhaṇḍā jātā bhinnajātīyānāṁ nagarāṇi ca nyapatan mahābābil ceśvareṇa svakīyapracaṇḍakopamadirāpātradānārthaṁ saṁsmṛtā|


tasyāḥ santānāṁśca mṛtyunā haniṣyāmi| tenāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamekaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayo jñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्