Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

22 anantaraṁ lokai statsamīpam ānīto bhūtagrastāndhamūkaikamanujastena svasthīkṛtaḥ, tataḥ so'ndho mūko draṣṭuṁ vaktuñcārabdhavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 अनन्तरं लोकै स्तत्समीपम् आनीतो भूतग्रस्तान्धमूकैकमनुजस्तेन स्वस्थीकृतः, ततः सोऽन्धो मूको द्रष्टुं वक्तुञ्चारब्धवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অনন্তৰং লোকৈ স্তৎসমীপম্ আনীতো ভূতগ্ৰস্তান্ধমূকৈকমনুজস্তেন স্ৱস্থীকৃতঃ, ততঃ সোঽন্ধো মূকো দ্ৰষ্টুং ৱক্তুঞ্চাৰব্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অনন্তরং লোকৈ স্তৎসমীপম্ আনীতো ভূতগ্রস্তান্ধমূকৈকমনুজস্তেন স্ৱস্থীকৃতঃ, ততঃ সোঽন্ধো মূকো দ্রষ্টুং ৱক্তুঞ্চারব্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အနန္တရံ လောကဲ သ္တတ္သမီပမ် အာနီတော ဘူတဂြသ္တာန္ဓမူကဲကမနုဇသ္တေန သွသ္ထီကၖတး, တတး သော'န္ဓော မူကော ဒြၐ္ဋုံ ဝက္တုဉ္စာရဗ္ဓဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 anantaraM lOkai statsamIpam AnItO bhUtagrastAndhamUkaikamanujastEna svasthIkRtaH, tataH sO'ndhO mUkO draSTuM vaktunjcArabdhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:22
12 अन्तरसन्दर्भाः  

tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|


aparañca apavitrabhūtāstaṁ dṛṣṭvā taccaraṇayoḥ patitvā procaiḥ procuḥ, tvamīśvarasya putraḥ|


yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|


śayatānasya śaktiprakāśanād vināśyamānānāṁ madhye sarvvavidhāḥ parākramā bhramikā āścaryyakriyā lakṣaṇānyadharmmajātā sarvvavidhapratāraṇā ca tasyopasthiteḥ phalaṁ bhaviṣyati;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्