Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 tasmāt mama prīyo manonīto manasastuṣṭikārakaḥ| madīyaḥ sevako yastu vidyate taṁ samīkṣatāṁ| tasyopari svakīyātmā mayā saṁsthāpayiṣyate| tenānyadeśajāteṣu vyavasthā saṁprakāśyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तस्मात् मम प्रीयो मनोनीतो मनसस्तुष्टिकारकः। मदीयः सेवको यस्तु विद्यते तं समीक्षतां। तस्योपरि स्वकीयात्मा मया संस्थापयिष्यते। तेनान्यदेशजातेषु व्यवस्था संप्रकाश्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তস্মাৎ মম প্ৰীযো মনোনীতো মনসস্তুষ্টিকাৰকঃ| মদীযঃ সেৱকো যস্তু ৱিদ্যতে তং সমীক্ষতাং| তস্যোপৰি স্ৱকীযাত্মা মযা সংস্থাপযিষ্যতে| তেনান্যদেশজাতেষু ৱ্যৱস্থা সংপ্ৰকাশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তস্মাৎ মম প্রীযো মনোনীতো মনসস্তুষ্টিকারকঃ| মদীযঃ সেৱকো যস্তু ৱিদ্যতে তং সমীক্ষতাং| তস্যোপরি স্ৱকীযাত্মা মযা সংস্থাপযিষ্যতে| তেনান্যদেশজাতেষু ৱ্যৱস্থা সংপ্রকাশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တသ္မာတ် မမ ပြီယော မနောနီတော မနသသ္တုၐ္ဋိကာရကး၊ မဒီယး သေဝကော ယသ္တု ဝိဒျတေ တံ သမီက္ၐတာံ၊ တသျောပရိ သွကီယာတ္မာ မယာ သံသ္ထာပယိၐျတေ၊ တေနာနျဒေၑဇာတေၐု ဝျဝသ္ထာ သံပြကာၑျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tasmAt mama prIyO manOnItO manasastuSTikArakaH| madIyaH sEvakO yastu vidyatE taM samIkSatAM| tasyOpari svakIyAtmA mayA saMsthApayiSyatE| tEnAnyadEzajAtESu vyavasthA saMprakAzyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:17
15 अन्तरसन्दर्भाः  

kenāpi na virodhaṁ sa vivādañca kariṣyati| na ca rājapathe tena vacanaṁ śrāvayiṣyate|


etena dṛṣṭāntīyena vākyena vyādāya vadanaṁ nijaṁ| ahaṁ prakāśayiṣyāmi guptavākyaṁ purābhavaṁ| yadetadvacanaṁ bhaviṣyadvādinā proktamāsīt, tat siddhamabhavat|


sīyonaḥ kanyakāṁ yūyaṁ bhāṣadhvamiti bhāratīṁ| paśya te namraśīlaḥ san nṛpa āruhya gardabhīṁ| arthādāruhya tadvatsamāyāsyati tvadantikaṁ|


tasmāt, sarvvā durbbalatāsmākaṁ tenaiva paridhāritā| asmākaṁ sakalaṁ vyādhiṁ saeva saṁgṛhītavān| yadetadvacanaṁ yiśayiyabhaviṣyadvādinoktamāsīt, tattadā saphalamabhavat|


yatastadā samucitadaṇḍanāya dharmmapustake yāni sarvvāṇi likhitāni tāni saphalāni bhaviṣyanti|


kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ grantheṣu gītapustake ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyante yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadetadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|


tasmād yeṣām uddeśe īśvarasya kathā kathitā te yadīśvaragaṇā ucyante dharmmagranthasyāpyanyathā bhavituṁ na śakyaṁ,


ataeva kaḥ pratyeti susaṁvādaṁ pareśāsmat pracāritaṁ? prakāśate pareśasya hastaḥ kasya ca sannidhau? yiśayiyabhaviṣyadvādinā yadetad vākyamuktaṁ tat saphalam abhavat|


anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|


yirūśālamnivāsinasteṣām adhipatayaśca tasya yīśoḥ paricayaṁ na prāpya prativiśrāmavāraṁ paṭhyamānānāṁ bhaviṣyadvādikathānām abhiprāyam abuddhvā ca tasya vadhena tāḥ kathāḥ saphalā akurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्