Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 tato yīśustad viditvā sthanāntaraṁ gatavān; anyeṣu bahunareṣu tatpaścād gateṣu tān sa nirāmayān kṛtvā ityājñāpayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ततो यीशुस्तद् विदित्वा स्थनान्तरं गतवान्; अन्येषु बहुनरेषु तत्पश्चाद् गतेषु तान् स निरामयान् कृत्वा इत्याज्ञापयत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততো যীশুস্তদ্ ৱিদিৎৱা স্থনান্তৰং গতৱান্; অন্যেষু বহুনৰেষু তৎপশ্চাদ্ গতেষু তান্ স নিৰামযান্ কৃৎৱা ইত্যাজ্ঞাপযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততো যীশুস্তদ্ ৱিদিৎৱা স্থনান্তরং গতৱান্; অন্যেষু বহুনরেষু তৎপশ্চাদ্ গতেষু তান্ স নিরামযান্ কৃৎৱা ইত্যাজ্ঞাপযৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတော ယီၑုသ္တဒ် ဝိဒိတွာ သ္ထနာန္တရံ ဂတဝါန်; အနျေၐု ဗဟုနရေၐု တတ္ပၑ္စာဒ် ဂတေၐု တာန် သ နိရာမယာန် ကၖတွာ ဣတျာဇ္ဉာပယတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tatO yIzustad viditvA sthanAntaraM gatavAn; anyESu bahunarESu tatpazcAd gatESu tAn sa nirAmayAn kRtvA ityAjnjApayat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:15
15 अन्तरसन्दर्भाः  

tai ryadā yūyamekapure tāḍiṣyadhve, tadā yūyamanyapuraṁ palāyadhvaṁ yuṣmānahaṁ tathyaṁ vacmi yāvanmanujasuto naiti tāvad isrāyeldeśīyasarvvanagarabhramaṇaṁ samāpayituṁ na śakṣyatha|


tadā tatpaścāt jananivahe gate sa tatra tān nirāmayān akarot|


tathā yatra yatra grāme yatra yatra pure yatra yatra pallyāñca tena praveśaḥ kṛtastadvartmamadhye lokāḥ pīḍitān sthāpayitvā tasya celagranthimātraṁ spraṣṭum teṣāmarthe tadanujñāṁ prārthayantaḥ yāvanto lokāḥ paspṛśustāvanta eva gadānmuktāḥ|


tadā yīśusteṣām itthaṁ cintanaṁ viditvā tebhyokathayad yūyaṁ manobhiḥ kuto vitarkayatha?


tataḥ paraṁ sa parvvatamāruhyeśvaramuddiśya prārthayamānaḥ kṛtsnāṁ rātriṁ yāpitavān|


paścāl lokāstad viditvā tasya paścād yayuḥ; tataḥ sa tān nayan īśvarīyarājyasya prasaṅgamuktavān, yeṣāṁ cikitsayā prayojanam āsīt tān svasthān cakāra ca|


ataeva yihūdīyānāṁ madhye yīśuḥ saprakāśaṁ gamanāgamane akṛtvā tasmād gatvā prāntarasya samīpasthāyipradeśasyephrāyim nāmni nagare śiṣyaiḥ sākaṁ kālaṁ yāpayituṁ prārebhe|


tataḥ paraṁ yihūdīyalokāstaṁ hantuṁ samaihanta tasmād yīśu ryihūdāpradeśe paryyaṭituṁ necchan gālīl pradeśe paryyaṭituṁ prārabhata|


dine tiṣṭhati matprerayituḥ karmma mayā karttavyaṁ yadā kimapi karmma na kriyate tādṛśī niśāgacchati|


satkarmmakaraṇe'smābhiraśrāntai rbhavitavyaṁ yato'klāntaustiṣṭhadbhirasmābhirupayuktasamaye tat phalāni lapsyante|


tadarthameva yūyam āhūtā yataḥ khrīṣṭo'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajeta tadarthaṁ dṛṣṭāntamekaṁ darśitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्