Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 vā kiṁ vīkṣituṁ vahirgatavantaḥ? kiṁ parihitasūkṣmavasanaṁ manujamekaṁ? paśyata, ye sūkṣmavasanāni paridadhati, te rājadhānyāṁ tiṣṭhanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 वा किं वीक्षितुं वहिर्गतवन्तः? किं परिहितसूक्ष्मवसनं मनुजमेकं? पश्यत, ये सूक्ष्मवसनानि परिदधति, ते राजधान्यां तिष्ठन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ৱা কিং ৱীক্ষিতুং ৱহিৰ্গতৱন্তঃ? কিং পৰিহিতসূক্ষ্মৱসনং মনুজমেকং? পশ্যত, যে সূক্ষ্মৱসনানি পৰিদধতি, তে ৰাজধান্যাং তিষ্ঠন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ৱা কিং ৱীক্ষিতুং ৱহির্গতৱন্তঃ? কিং পরিহিতসূক্ষ্মৱসনং মনুজমেকং? পশ্যত, যে সূক্ষ্মৱসনানি পরিদধতি, তে রাজধান্যাং তিষ্ঠন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဝါ ကိံ ဝီက္ၐိတုံ ဝဟိရ္ဂတဝန္တး? ကိံ ပရိဟိတသူက္ၐ္မဝသနံ မနုဇမေကံ? ပၑျတ, ယေ သူက္ၐ္မဝသနာနိ ပရိဒဓတိ, တေ ရာဇဓာနျာံ တိၐ္ဌန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 vA kiM vIkSituM vahirgatavantaH? kiM parihitasUkSmavasanaM manujamEkaM? pazyata, yE sUkSmavasanAni paridadhati, tE rAjadhAnyAM tiSThanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:8
11 अन्तरसन्दर्भाः  

anantaraṁ tayoḥ prasthitayo ryīśu ryohanam uddiśya janān jagāda, yūyaṁ kiṁ draṣṭuṁ vahirmadhyeprāntaram agacchata? kiṁ vātena kampitaṁ nalaṁ?


tarhi yūyaṁ kiṁ draṣṭuṁ bahiragamata, kimekaṁ bhaviṣyadvādinaṁ? tadeva satyaṁ| yuṣmānahaṁ vadāmi, sa bhaviṣyadvādinopi mahān;


etadvacanaṁ yiśayiyabhaviṣyadvādinā yohanamuddiśya bhāṣitam| yohano vasanaṁ mahāṅgaromajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān|


yūyaṁ kiṁ draṣṭuṁ niragamata? kiṁ sūkṣmavastraparidhāyinaṁ kamapi naraṁ? kintu ye sūkṣmamṛduvastrāṇi paridadhati sūttamāni dravyāṇi bhuñjate ca te rājadhānīṣu tiṣṭhanti|


vayamadyāpi kṣudhārttāstṛṣṇārttā vastrahīnāstāḍitā āśramarahitāśca santaḥ


pariśramakleśābhyāṁ vāraṁ vāraṁ jāgaraṇena kṣudhātṛṣṇābhyāṁ bahuvāraṁ nirāhāreṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān|


paścāt mama dvābhyāṁ sākṣibhyāṁ mayā sāmarthyaṁ dāyiṣyate tāvuṣṭralomajavastraparihitau ṣaṣṭhyadhikadviśatādhikasahasradināni yāvad bhaviṣyadvākyāni vadiṣyataḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्