Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 etasminneva samaye yīśuḥ punaruvāca, he svargapṛthivyorekādhipate pitastvaṁ jñānavato viduṣaśca lokān pratyetāni na prakāśya bālakān prati prakāśitavān, iti hetostvāṁ dhanyaṁ vadāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 एतस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 এতস্মিন্নেৱ সমযে যীশুঃ পুনৰুৱাচ, হে স্ৱৰ্গপৃথিৱ্যোৰেকাধিপতে পিতস্ত্ৱং জ্ঞানৱতো ৱিদুষশ্চ লোকান্ প্ৰত্যেতানি ন প্ৰকাশ্য বালকান্ প্ৰতি প্ৰকাশিতৱান্, ইতি হেতোস্ত্ৱাং ধন্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 এতস্মিন্নেৱ সমযে যীশুঃ পুনরুৱাচ, হে স্ৱর্গপৃথিৱ্যোরেকাধিপতে পিতস্ত্ৱং জ্ঞানৱতো ৱিদুষশ্চ লোকান্ প্রত্যেতানি ন প্রকাশ্য বালকান্ প্রতি প্রকাশিতৱান্, ইতি হেতোস্ত্ৱাং ধন্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဧတသ္မိန္နေဝ သမယေ ယီၑုး ပုနရုဝါစ, ဟေ သွရ္ဂပၖထိဝျောရေကာဓိပတေ ပိတသ္တွံ ဇ္ဉာနဝတော ဝိဒုၐၑ္စ လောကာန် ပြတျေတာနိ န ပြကာၑျ ဗာလကာန် ပြတိ ပြကာၑိတဝါန်, ဣတိ ဟေတောသ္တွာံ ဓနျံ ဝဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:25
40 अन्तरसन्दर्भाः  

tato yīśuḥ kathitavān, he yūnasaḥ putra śimon tvaṁ dhanyaḥ; yataḥ kopi anujastvayyetajjñānaṁ nodapādayat, kintu mama svargasyaḥ pitodapādayat|


taṁ papracchuśca, ime yad vadanti, tat kiṁ tvaṁ śṛṇoṣi? tato yīśustān avocat, satyam; stanyapāyiśiśūnāñca bālakānāñca vaktrataḥ| svakīyaṁ mahimānaṁ tvaṁ saṁprakāśayasi svayaṁ| etadvākyaṁ yūyaṁ kiṁ nāpaṭhata?


he pita ryadi bhavān sammanyate tarhi kaṁsamenaṁ mamāntikād dūraya kintu madicchānurūpaṁ na tvadicchānurūpaṁ bhavatu|


tadā yīśurakathayat, he pitaretān kṣamasva yata ete yat karmma kurvvanti tan na viduḥ; paścātte guṭikāpātaṁ kṛtvā tasya vastrāṇi vibhajya jagṛhuḥ|


tadā mṛtasya śmaśānāt pāṣāṇo'pasārite yīśurūrdvvaṁ paśyan akathayat, he pita rmama nevesanam aśṛṇoḥ kāraṇādasmāt tvāṁ dhanyaṁ vadāmi|


sāmprataṁ mama prāṇā vyākulā bhavanti, tasmād he pitara etasmāt samayān māṁ rakṣa, ityahaṁ kiṁ prārthayiṣye? kintvaham etatsamayārtham avatīrṇavān|


he pita: svanāmno mahimānaṁ prakāśaya; tanaiva svanāmno mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, eṣā gagaṇīyā vāṇī tasmin samaye'jāyata|


jagato jagatsthānāṁ sarvvavastūnāñca sraṣṭā ya īśvaraḥ sa svargapṛthivyorekādhipatiḥ san karanirmmitamandireṣu na nivasati;


aparamīśvaraḥ svātmanā tadasmākaṁ sākṣāt prākāśayat; yata ātmā sarvvamevānusandhatte tena ceśvarasya marmmatattvamapi budhyate|


teṣāṁ manāṁsi kaṭhinībhūtāni yatasteṣāṁ paṭhanasamaye sa purātano niyamastenāvaraṇenādyāpi pracchannastiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्