Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 paśyata, vṛkayūthamadhye meṣaḥ yathāvistathā yuṣmāna prahiṇomi, tasmād yūyam ahiriva satarkāḥ kapotāivāhiṁsakā bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 পশ্যত, ৱৃকযূথমধ্যে মেষঃ যথাৱিস্তথা যুষ্মান প্ৰহিণোমি, তস্মাদ্ যূযম্ অহিৰিৱ সতৰ্কাঃ কপোতাইৱাহিংসকা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 পশ্যত, ৱৃকযূথমধ্যে মেষঃ যথাৱিস্তথা যুষ্মান প্রহিণোমি, তস্মাদ্ যূযম্ অহিরিৱ সতর্কাঃ কপোতাইৱাহিংসকা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ပၑျတ, ဝၖကယူထမဓျေ မေၐး ယထာဝိသ္တထာ ယုၐ္မာန ပြဟိဏောမိ, တသ္မာဒ် ယူယမ် အဟိရိဝ သတရ္ကား ကပေါတာဣဝါဟိံသကာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:16
25 अन्तरसन्दर्भाः  

paśyata, ghaṭanātaḥ pūrvvaṁ yuṣmān vārttām avādiṣam|


prabhu rnijaparivārān yathākālaṁ bhojayituṁ yaṁ dāsam adhyakṣīkṛtya sthāpayati, tādṛśo viśvāsyo dhīmān dāsaḥ kaḥ?


tāsāṁ kanyānāṁ madhye pañca sudhiyaḥ pañca durdhiya āsan|


kintu sudhiyaḥ pradīpān pātreṇa tailañca jagṛhuḥ|


kintu sudhiyaḥ pratyavadan, datte yuṣmānasmāṁśca prati tailaṁ nyūnībhavet, tasmād vikretṛṇāṁ samīpaṁ gatvā svārthaṁ tailaṁ krīṇīta|


yūyaṁ yāta, paśyata, vṛkāṇāṁ madhye meṣaśāvakāniva yuṣmān prahiṇomi|


vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādṛśaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|


yato mayā gamane kṛtaeva durjayā vṛkā yuṣmākaṁ madhyaṁ praviśya vrajaṁ prati nirdayatām ācariṣyanti,


he bhrātaraḥ,yūyaṁ buddhyā bālakāiva mā bhūta parantu duṣṭatayā śiśava̮iva bhūtvā buddhyā siddhā bhavata|


aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe|


taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tejasvidūtasya veśaṁ dhārayati,


kintu sarpeṇa svakhalatayā yadvad havā vañcayāñcake tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhemi|


yato yā mahopāyanasevāsmābhi rvidhīyate tāmadhi vayaṁ yat kenāpi na nindyāmahe tadarthaṁ yatāmahe|


īśvarasya niṣkalaṅkāśca santānāiva vakrabhāvānāṁ kuṭilācāriṇāñca lokānāṁ madhye tiṣṭhata,


vayaṁ yad dinam ārabhya tāṁ vārttāṁ śrutavantastadārabhya nirantaraṁ yuṣmākaṁ kṛte prārthanāṁ kurmmaḥ phalato yūyaṁ yat pūrṇābhyām ātmikajñānavuddhibhyām īśvarasyābhitamaṁ sampūrṇarūpeṇāvagaccheta,


yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lokān prati jñānācāraṁ kurudhvaṁ|


aparañca viśvāsino yuṣmān prati vayaṁ kīdṛk pavitratvayathārthatvanirdoṣatvācāriṇo'bhavāmetyasmin īśvaro yūyañca sākṣiṇa ādhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्