Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 aparaṁ yūyaṁ yat puraṁ yañca grāmaṁ praviśatha, tatra yo jano yogyapātraṁ tamavagatya yānakālaṁ yāvat tatra tiṣṭhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरं यूयं यत् पुरं यञ्च ग्रामं प्रविशथ, तत्र यो जनो योग्यपात्रं तमवगत्य यानकालं यावत् तत्र तिष्ठत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰং যূযং যৎ পুৰং যঞ্চ গ্ৰামং প্ৰৱিশথ, তত্ৰ যো জনো যোগ্যপাত্ৰং তমৱগত্য যানকালং যাৱৎ তত্ৰ তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরং যূযং যৎ পুরং যঞ্চ গ্রামং প্রৱিশথ, তত্র যো জনো যোগ্যপাত্রং তমৱগত্য যানকালং যাৱৎ তত্র তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရံ ယူယံ ယတ် ပုရံ ယဉ္စ ဂြာမံ ပြဝိၑထ, တတြ ယော ဇနော ယောဂျပါတြံ တမဝဂတျ ယာနကာလံ ယာဝတ် တတြ တိၐ္ဌတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparaM yUyaM yat puraM yanjca grAmaM pravizatha, tatra yO janO yOgyapAtraM tamavagatya yAnakAlaM yAvat tatra tiSThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:11
14 अन्तरसन्दर्भाः  

anyacca yātrāyai celasampuṭaṁ vā dvitīyavasanaṁ vā pāduke vā yaṣṭiḥ, etān mā gṛhlīta, yataḥ kāryyakṛt bharttuṁ yogyo bhavati|


yadā yūyaṁ tadgehaṁ praviśatha, tadā tamāśiṣaṁ vadata|


aparamapyuktaṁ tena yūyaṁ yasyāṁ puryyāṁ yasya niveśanaṁ pravekṣyatha tāṁ purīṁ yāvanna tyakṣyatha tāvat tanniveśane sthāsyatha|


tad dṛṣṭvā sarvve vivadamānā vaktumārebhire, sotithitvena duṣṭalokagṛhaṁ gacchati|


yūyañca yanniveśanaṁ praviśatha nagaratyāgaparyyanataṁ tanniveśane tiṣṭhata|


ataḥ sā yoṣit saparivārā majjitā satī vinayaṁ kṛtvā kathitavatī, yuṣmākaṁ vicārād yadi prabhau viśvāsinī jātāhaṁ tarhi mama gṛham āgatya tiṣṭhata| itthaṁ sā yatnenāsmān asthāpayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्