Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 anantaraṁ yīśu rdvādaśaśiṣyān āhūyāmedhyabhūtān tyājayituṁ sarvvaprakārarogān pīḍāśca śamayituṁ tebhyaḥ sāmarthyamadāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं यीशु र्द्वादशशिष्यान् आहूयामेध्यभूतान् त्याजयितुं सर्व्वप्रकाररोगान् पीडाश्च शमयितुं तेभ्यः सामर्थ्यमदात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং যীশু ৰ্দ্ৱাদশশিষ্যান্ আহূযামেধ্যভূতান্ ত্যাজযিতুং সৰ্ৱ্ৱপ্ৰকাৰৰোগান্ পীডাশ্চ শমযিতুং তেভ্যঃ সামৰ্থ্যমদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং যীশু র্দ্ৱাদশশিষ্যান্ আহূযামেধ্যভূতান্ ত্যাজযিতুং সর্ৱ্ৱপ্রকাররোগান্ পীডাশ্চ শমযিতুং তেভ্যঃ সামর্থ্যমদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ယီၑု ရ္ဒွါဒၑၑိၐျာန် အာဟူယာမေဓျဘူတာန် တျာဇယိတုံ သရွွပြကာရရောဂါန် ပီဍာၑ္စ ၑမယိတုံ တေဘျး သာမရ္ထျမဒါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM yIzu rdvAdazaziSyAn AhUyAmEdhyabhUtAn tyAjayituM sarvvaprakArarOgAn pIPAzca zamayituM tEbhyaH sAmarthyamadAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:1
26 अन्तरसन्दर्भाः  

tato yīśuḥ kathitavān, yuṣmānahaṁ tathyaṁ vadāmi, yūyaṁ mama paścādvarttino jātā iti kāraṇāt navīnasṛṣṭikāle yadā manujasutaḥ svīyaiścaryyasiṁhāsana upavekṣyati, tadā yūyamapi dvādaśasiṁhāsaneṣūpaviśya isrāyelīyadvādaśavaṁśānāṁ vicāraṁ kariṣyatha|


tataḥ sandhyāyāṁ satyāṁ dvādaśabhiḥ śiṣyaiḥ sākaṁ sa nyaviśat|


etatkathākathanakāle dvādaśaśiṣyāṇāmeko yihūdānāmako mukhyayājakalokaprācīnaiḥ prahitān asidhāriyaṣṭidhāriṇo manujān gṛhītvā tatsamīpamupatasthau|


anantaraṁ bhajanabhavane samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rogān sarvvaprakārapīḍāśca śamayan yīśuḥ kṛtsnaṁ gālīldeśaṁ bhramitum ārabhata|


asmān parīkṣāṁ mānaya, kintu pāpātmano rakṣa; rājatvaṁ gauravaṁ parākramaḥ ete sarvve sarvvadā tava; tathāstu|


tataḥ paraṁ yīśusteṣāṁ bhajanabhavana upadiśan rājyasya susaṁvādaṁ pracārayan lokānāṁ yasya ya āmayo yā ca pīḍāsīt, tān śamayan śamayaṁśca sarvvāṇi nagarāṇi grāmāṁśca babhrāma|


kṣetraṁ pratyaparān chedakān prahetuṁ śasyasvāminaṁ prārthayadhvam|


paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|


vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādṛśaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|


aparañca paśyata pitrā yat pratijñātaṁ tat preṣayiṣyāmi, ataeva yāvatkālaṁ yūyaṁ svargīyāṁ śaktiṁ na prāpsyatha tāvatkālaṁ yirūśālamnagare tiṣṭhata|


atha dine sati sa sarvvān śiṣyān āhūtavān teṣāṁ madhye


tvaṁ yollokān tasya haste samarpitavān sa yathā tebhyo'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān|


tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|


pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|


tadā yīśuravadat kimahaṁ yuṣmākaṁ dvādaśajanān manonītān na kṛtavān? kintu yuṣmākaṁ madhyepi kaścideko vighnakārī vidyate|


kintu yuṣmāsu pavitrasyātmana āvirbhāve sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśomiroṇadeśayoḥ pṛthivyāḥ sīmāṁ yāvad yāvanto deśāsteṣu yarvveṣu ca mayi sākṣyaṁ dāsyatha|


kaścid apavitro bhūtaḥ pratyuditavān, yīśuṁ jānāmi paulañca paricinomi kintu ke yūyaṁ?


tataḥ paraṁ svarge mahācitraṁ dṛṣṭaṁ yoṣidekāsīt sā parihitasūryyā candraśca tasyāścaraṇayoradho dvādaśatārāṇāṁ kirīṭañca śirasyāsīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्