Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 1:22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

22 itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ইত্থং সতি, পশ্য গৰ্ভৱতী কন্যা তনযং প্ৰসৱিষ্যতে| ইম্মানূযেল্ তদীযঞ্চ নামধেযং ভৱিষ্যতি|| ইম্মানূযেল্ অস্মাকং সঙ্গীশ্ৱৰইত্যৰ্থঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ইত্থং সতি, পশ্য গর্ভৱতী কন্যা তনযং প্রসৱিষ্যতে| ইম্মানূযেল্ তদীযঞ্চ নামধেযং ভৱিষ্যতি|| ইম্মানূযেল্ অস্মাকং সঙ্গীশ্ৱরইত্যর্থঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဣတ္ထံ သတိ, ပၑျ ဂရ္ဘဝတီ ကနျာ တနယံ ပြသဝိၐျတေ၊ ဣမ္မာနူယေလ် တဒီယဉ္စ နာမဓေယံ ဘဝိၐျတိ။ ဣမ္မာနူယေလ် အသ္မာကံ သင်္ဂီၑွရဣတျရ္ထး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvara_ityarthaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 1:22
22 अन्तरसन्दर्भाः  

tasmāt mama prīyo manonīto manasastuṣṭikārakaḥ| madīyaḥ sevako yastu vidyate taṁ samīkṣatāṁ| tasyopari svakīyātmā mayā saṁsthāpayiṣyate| tenānyadeśajāteṣu vyavasthā saṁprakāśyate|


kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kopi klestāḍanā vā cet jāyate, tarhi sa tatkṣaṇād vighnameti|


etena dṛṣṭāntīyena vākyena vyādāya vadanaṁ nijaṁ| ahaṁ prakāśayiṣyāmi guptavākyaṁ purābhavaṁ| yadetadvacanaṁ bhaviṣyadvādinā proktamāsīt, tat siddhamabhavat|


gatvā ca herodo nṛpate rmaraṇaparyyantaṁ tatra deśe nyuvāsa, tena misardeśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadetadvacanam īśvareṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|


tena taṁ nāsaratīyaṁ kathayiṣyanti, yadetadvākyaṁ bhaviṣyadvādibhirukttaṁ tat saphalamabhavat|


ahaṁ vyavasthāṁ bhaviṣyadvākyañca loptum āgatavān, itthaṁ mānubhavata, te dve loptuṁ nāgatavān, kintu saphale karttum āgatosmi|


tasmāt, sarvvā durbbalatāsmākaṁ tenaiva paridhāritā| asmākaṁ sakalaṁ vyādhiṁ saeva saṁgṛhītavān| yadetadvacanaṁ yiśayiyabhaviṣyadvādinoktamāsīt, tattadā saphalamabhavat|


yatastadā samucitadaṇḍanāya dharmmapustake yāni sarvvāṇi likhitāni tāni saphalāni bhaviṣyanti|


kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ grantheṣu gītapustake ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyante yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadetadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|


tasmād yeṣām uddeśe īśvarasya kathā kathitā te yadīśvaragaṇā ucyante dharmmagranthasyāpyanyathā bhavituṁ na śakyaṁ,


tasmāt te'kāraṇaṁ mām ṛtīyante yadetad vacanaṁ teṣāṁ śāstre likhitamāste tat saphalam abhavat|


yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllokān mahyam adadāstān sarvvān ahamarakṣaṁ, teṣāṁ madhye kevalaṁ vināśapātraṁ hāritaṁ tena dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|


itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|


kintvīśvaraḥ khrīṣṭasya duḥkhabhoge bhaviṣyadvādināṁ mukhebhyo yāṁ yāṁ kathāṁ pūrvvamakathayat tāḥ kathā itthaṁ siddhā akarot|


sa romānagarasthān īśvarapriyān āhūtāṁśca pavitralokān prati patraṁ likhati|


yata īśvarasya vākyāni yāvat siddhiṁ na gamiṣyanti tāvad īśvarasya manogataṁ sādhayitum ekāṁ mantraṇāṁ kṛtvā tasmai paśave sveṣāṁ rājyaṁ dātuñca teṣāṁ manāṁsīśvareṇa pravarttitāni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्