Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 etarhi payodastān chādayāmāsa, mamayāṁ priyaḥ putraḥ kathāsu tasya manāṁsi niveśayateti nabhovāṇī tanmedyānniryayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 एतर्हि पयोदस्तान् छादयामास, ममयां प्रियः पुत्रः कथासु तस्य मनांसि निवेशयतेति नभोवाणी तन्मेद्यान्निर्ययौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 এতৰ্হি পযোদস্তান্ ছাদযামাস, মমযাং প্ৰিযঃ পুত্ৰঃ কথাসু তস্য মনাংসি নিৱেশযতেতি নভোৱাণী তন্মেদ্যান্নিৰ্যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 এতর্হি পযোদস্তান্ ছাদযামাস, মমযাং প্রিযঃ পুত্রঃ কথাসু তস্য মনাংসি নিৱেশযতেতি নভোৱাণী তন্মেদ্যান্নির্যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဧတရှိ ပယောဒသ္တာန် ဆာဒယာမာသ, မမယာံ ပြိယး ပုတြး ကထာသု တသျ မနာံသိ နိဝေၑယတေတိ နဘောဝါဏီ တန္မေဒျာန္နိရျယော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 Etarhi payOdastAn chAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi nivEzayatEti nabhOvANI tanmEdyAnniryayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:7
41 अन्तरसन्दर्भाः  

sa īśvare pratyāśāmakarot, yadīśvarastasmin santuṣṭastarhīdānīmeva tamavet, yataḥ sa uktavān ahamīśvarasutaḥ|


yīśurakṣaṇāya niyuktaḥ śatasenāpatistatsaṅginaśca tādṛśīṁ bhūkampādighaṭanāṁ dṛṣṭvā bhītā avadan, eṣa īśvaraputro bhavati|


aparam eṣa mama priyaḥ putra etasminneva mama mahāsantoṣa etādṛśī vyomajā vāg babhūva|


tvaṁ mama priyaḥ putrastvayyeva mamamahāsantoṣa iyamākāśīyā vāṇī babhūva|


kintu sa yaduktavān tat svayaṁ na bubudhe tataḥ sarvve bibhayāñcakruḥ|


atha haṭhātte caturdiśo dṛṣṭvā yīśuṁ vinā svaiḥ sahitaṁ kamapi na dadṛśuḥ|


tadanantaraṁ tena prārthite meghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapotavat taduparyyavaruroha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santoṣa ityākāśavāṇī babhūva|


avastannirīkṣyāyam īśvarasya tanaya iti pramāṇaṁ dadāmi|


nithanel acakathat, he guro bhavān nitāntam īśvarasya putrosi, bhavān isrāyelvaṁśasya rājā|


he pita: svanāmno mahimānaṁ prakāśaya; tanaiva svanāmno mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, eṣā gagaṇīyā vāṇī tasmin samaye'jāyata|


yihūdīyāḥ pratyavadan asmākaṁ yā vyavasthāste tadanusāreṇāsya prāṇahananam ucitaṁ yatoyaṁ svam īśvarasya putramavadat|


kintu yīśurīśvarasyābhiṣiktaḥ suta eveti yathā yūyaṁ viśvasitha viśvasya ca tasya nāmnā paramāyuḥ prāpnutha tadartham etāni sarvvāṇyalikhyanta|


tato yihūdīyāstaṁ hantuṁ punarayatanta yato viśrāmavāraṁ nāmanyata tadeva kevalaṁ na adhikantu īśvaraṁ svapitaraṁ procya svamapīśvaratulyaṁ kṛtavān|


yaḥ pitā māṁ preritavān mopi madarthe pramāṇaṁ dadāti| tasya vākyaṁ yuṣmābhiḥ kadāpi na śrutaṁ tasya rūpañca na dṛṣṭaṁ


anantajīvanadāyinyo yāḥ kathāstāstavaiva| bhavān amareśvarasyābhiṣikttaputra iti viśvasya niścitaṁ jānīmaḥ|


tadanantaraṁ yihūdīyaiḥ sa bahirakriyata yīśuriti vārttāṁ śrutvā taṁ sākṣāt prāpya pṛṣṭavān īśvarasya putre tvaṁ viśvasiṣi?


iti vākyamuktvā sa teṣāṁ samakṣaṁ svargaṁ nīto'bhavat, tato meghamāruhya teṣāṁ dṛṣṭeragocaro'bhavat|


prabhuḥ parameśvaro yuṣmākaṁ bhrātṛgaṇasya madhye mādṛśam ekaṁ bhaviṣyadvaktāram utpādayiṣyati tasya kathāyāṁ yūyaṁ mano nidhāsyatha, yo jana isrāyelaḥ santānebhya enāṁ kathāṁ kathayāmāsa sa eṣa mūsāḥ|


itthaṁ mārgeṇa gacchantau jalāśayasya samīpa upasthitau; tadā klībo'vādīt paśyātra sthāne jalamāste mama majjane kā bādhā?


pavitrasyātmanaḥ sambandhena ceśvarasya prabhāvavān putra iti śmaśānāt tasyotthānena pratipannaṁ|


ato vayaṁ yad bhramasrotasā nāpanīyāmahe tadarthamasmābhi ryadyad aśrāvi tasmin manāṁsi nidhātavyāni|


yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśeṣato mahimayuktatejomadhyād etādṛśī vāṇī taṁ prati nirgatavatī, yathā, eṣa mama priyaputra etasmin mama paramasantoṣaḥ|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti|


paśyata sa meghairāgacchati tenaikaikasya cakṣustaṁ drakṣyati ye ca taṁ viddhavantaste 'pi taṁ vilokiṣyante tasya kṛte pṛthivīsthāḥ sarvve vaṁśā vilapiṣyanti| satyam āmen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्