Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 tadā pitaro yīśumavādīt he guro'smākamatra sthitiruttamā, tataeva vayaṁ tvatkṛte ekāṁ mūsākṛte ekām eliyakṛte caikāṁ, etāstisraḥ kuṭī rnirmmāma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तदा पितरो यीशुमवादीत् हे गुरोऽस्माकमत्र स्थितिरुत्तमा, ततएव वयं त्वत्कृते एकां मूसाकृते एकाम् एलियकृते चैकां, एतास्तिस्रः कुटी र्निर्म्माम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদা পিতৰো যীশুমৱাদীৎ হে গুৰোঽস্মাকমত্ৰ স্থিতিৰুত্তমা, ততএৱ ৱযং ৎৱৎকৃতে একাং মূসাকৃতে একাম্ এলিযকৃতে চৈকাং, এতাস্তিস্ৰঃ কুটী ৰ্নিৰ্ম্মাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদা পিতরো যীশুমৱাদীৎ হে গুরোঽস্মাকমত্র স্থিতিরুত্তমা, ততএৱ ৱযং ৎৱৎকৃতে একাং মূসাকৃতে একাম্ এলিযকৃতে চৈকাং, এতাস্তিস্রঃ কুটী র্নির্ম্মাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒါ ပိတရော ယီၑုမဝါဒီတ် ဟေ ဂုရော'သ္မာကမတြ သ္ထိတိရုတ္တမာ, တတဧဝ ဝယံ တွတ္ကၖတေ ဧကာံ မူသာကၖတေ ဧကာမ် ဧလိယကၖတေ စဲကာံ, ဧတာသ္တိသြး ကုဋီ ရ္နိရ္မ္မာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadA pitarO yIzumavAdIt hE gurO'smAkamatra sthitiruttamA, tataEva vayaM tvatkRtE EkAM mUsAkRtE EkAm EliyakRtE caikAM, EtAstisraH kuTI rnirmmAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:5
15 अन्तरसन्दर्भाः  

tadānīṁ pitaro yīśuṁ jagāda, he prabho sthitiratrāsmākaṁ śubhā, yadi bhavatānumanyate, tarhi bhavadarthamekaṁ mūsārthamekam eliyārthañcaikam iti trīṇi dūṣyāṇi nirmmama|


haṭṭhe namaskāraṁ gururiti sambodhanañcaitāni sarvvāṇi vāñchanti|


kintu yūyaṁ gurava iti sambodhanīyā mā bhavata, yato yuṣmākam ekaḥ khrīṣṭaeva guru


aparañca eliyo mūsāśca tebhyo darśanaṁ dattvā yīśunā saha kathanaṁ karttumārebhāte|


kintu sa yaduktavān tat svayaṁ na bubudhe tataḥ sarvve bibhayāñcakruḥ|


atha tayorubhayo rgamanakāle pitaro yīśuṁ babhāṣe, he guro'smākaṁ sthāne'smin sthitiḥ śubhā, tata ekā tvadarthā, ekā mūsārthā, ekā eliyārthā, iti tisraḥ kuṭyosmābhi rnirmmīyantāṁ, imāṁ kathāṁ sa na vivicya kathayāmāsa|


etarhi śiṣyāḥ sādhayitvā taṁ vyāhārṣuḥ he guro bhavān kiñcid bhūktāṁ|


dvābhyām ahaṁ sampīḍye, dehavāsatyajanāya khrīṣṭena sahavāsāya ca mamābhilāṣo bhavati yatastat sarvvottamaṁ|


he priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahe paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gate vayaṁ tasya sadṛśā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādṛśo 'sti tādṛśo 'smābhirdarśiṣyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्