Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:41 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

41 yaḥ kaścid yuṣmān khrīṣṭaśiṣyān jñātvā mannāmnā kaṁsaikena pānīyaṁ pātuṁ dadāti, yuṣmānahaṁ yathārthaṁ vacmi, sa phalena vañcito na bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 यः कश्चिद् युष्मान् ख्रीष्टशिष्यान् ज्ञात्वा मन्नाम्ना कंसैकेन पानीयं पातुं ददाति, युष्मानहं यथार्थं वच्मि, स फलेन वञ्चितो न भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 যঃ কশ্চিদ্ যুষ্মান্ খ্ৰীষ্টশিষ্যান্ জ্ঞাৎৱা মন্নাম্না কংসৈকেন পানীযং পাতুং দদাতি, যুষ্মানহং যথাৰ্থং ৱচ্মি, স ফলেন ৱঞ্চিতো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 যঃ কশ্চিদ্ যুষ্মান্ খ্রীষ্টশিষ্যান্ জ্ঞাৎৱা মন্নাম্না কংসৈকেন পানীযং পাতুং দদাতি, যুষ্মানহং যথার্থং ৱচ্মি, স ফলেন ৱঞ্চিতো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ယး ကၑ္စိဒ် ယုၐ္မာန် ခြီၐ္ဋၑိၐျာန် ဇ္ဉာတွာ မန္နာမ္နာ ကံသဲကေန ပါနီယံ ပါတုံ ဒဒါတိ, ယုၐ္မာနဟံ ယထာရ္ထံ ဝစ္မိ, သ ဖလေန ဝဉ္စိတော န ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 yaH kazcid yuSmAn khrISTaziSyAn jnjAtvA mannAmnA kaMsaikEna pAnIyaM pAtuM dadAti, yuSmAnahaM yathArthaM vacmi, sa phalEna vanjcitO na bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:41
11 अन्तरसन्दर्भाः  

yaśca kaścit eteṣāṁ kṣudranarāṇām yaṁ kañcanaikaṁ śiṣya iti viditvā kaṁsaikaṁ śītalasalilaṁ tasmai datte, yuṣmānahaṁ tathyaṁ vadāmi, sa kenāpi prakāreṇa phalena na vañciṣyate|


tadānīṁ rājā tān prativadiṣyati, yuṣmānahaṁ satyaṁ vadāmi, mamaiteṣāṁ bhrātṛṇāṁ madhye kañcanaikaṁ kṣudratamaṁ prati yad akuruta, tanmāṁ pratyakuruta|


tadanantaraṁ nirjanasamaye tatsaṅgino dvādaśaśiṣyāśca taṁ taddṛṣṭāntavākyasyārthaṁ papracchuḥ|


ataeva tava bhakṣyadravyeṇa tava bhrātā śokānvito bhavati tarhi tvaṁ bhrātaraṁ prati premnā nācarasi| khrīṣṭo yasya kṛte svaprāṇān vyayitavān tvaṁ nijena bhakṣyadravyeṇa taṁ na nāśaya|


kintvīśvarasyātmā yadi yuṣmākaṁ madhye vasati tarhi yūyaṁ śārīrikācāriṇo na santa ātmikācāriṇo bhavathaḥ| yasmin tu khrīṣṭasyātmā na vidyate sa tatsambhavo nahi|


kintvekaikena janena nije nije paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpena khrīṣṭena, dvitīyatastasyāgamanasamaye khrīṣṭasya lokaiḥ|


yad dṛṣṭigocaraṁ tad yuṣmābhi rdṛśyatāṁ| ahaṁ khrīṣṭasya loka iti svamanasi yena vijñāyate sa yathā khrīṣṭasya bhavati vayam api tathā khrīṣṭasya bhavāma iti punarvivicya tena budhyatāṁ|


kiñca yūyaṁ yadi khrīṣṭasya bhavatha tarhi sutarām ibrāhīmaḥ santānāḥ pratijñayā sampadadhikāriṇaścādhve|


ye tu khrīṣṭasya lokāste ripubhirabhilāṣaiśca sahitaṁ śārīrikabhāvaṁ kruśe nihatavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्