Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 tatastasya paridheyam īdṛśam ujjvalahimapāṇaḍaraṁ jātaṁ yad jagati kopi rajako na tādṛk pāṇaḍaraṁ karttāṁ śaknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततस्तस्य परिधेयम् ईदृशम् उज्ज्वलहिमपाणडरं जातं यद् जगति कोपि रजको न तादृक् पाणडरं कर्त्तां शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততস্তস্য পৰিধেযম্ ঈদৃশম্ উজ্জ্ৱলহিমপাণডৰং জাতং যদ্ জগতি কোপি ৰজকো ন তাদৃক্ পাণডৰং কৰ্ত্তাং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততস্তস্য পরিধেযম্ ঈদৃশম্ উজ্জ্ৱলহিমপাণডরং জাতং যদ্ জগতি কোপি রজকো ন তাদৃক্ পাণডরং কর্ত্তাং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတသ္တသျ ပရိဓေယမ် ဤဒၖၑမ် ဥဇ္ဇွလဟိမပါဏဍရံ ဇာတံ ယဒ် ဇဂတိ ကောပိ ရဇကော န တာဒၖက် ပါဏဍရံ ကရ္တ္တာံ ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatastasya paridhEyam IdRzam ujjvalahimapANaParaM jAtaM yad jagati kOpi rajakO na tAdRk pANaParaM karttAM zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:3
13 अन्तरसन्दर्भाः  

tadvadanaṁ vidyudvat tejomayaṁ vasanaṁ himaśubhrañca|


aparañca eliyo mūsāśca tebhyo darśanaṁ dattvā yīśunā saha kathanaṁ karttumārebhāte|


atha tasya prārthanakāle tasya mukhākṛtiranyarūpā jātā, tadīyaṁ vastramujjvalaśuklaṁ jātaṁ|


tadā karṇīliyaḥ kathitavān, adya catvāri dināni jātāni etāvadvelāṁ yāvad aham anāhāra āsan tatastṛtīyaprahare sati gṛhe prārthanasamaye tejomayavastrabhṛd eko jano mama samakṣaṁ tiṣṭhan etāṁ kathām akathayat,


īśvarasya mahābhojye milata, rājñāṁ kravyāṇi senāpatīnāṁ kravyāṇi vīrāṇāṁ kravyāṇyaśvānāṁ tadārūḍhānāñca kravyāṇi dāsamuktānāṁ kṣudramahatāṁ sarvveṣāmeva kravyāṇi ca yuṣmābhi rbhakṣitavyāni|


tato mayoktaṁ he maheccha bhavāneva tat jānāti| tena kathitaṁ, ime mahākleśamadhyād āgatya meेṣaśāvakasya rudhireṇa svīyaparicchadān prakṣālitavantaḥ śuklīkṛtavantaśca|


tataḥ paraṁ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvadeśīyānāṁ sarvvabhāṣāvādināñca mahālokāraṇyaṁ mayā dṛṣṭaṁ, tān gaṇayituṁ kenāpi na śakyaṁ, te ca śubhraparicchadaparihitāḥ santaḥ karaiśca tālavṛntāni vahantaḥ siṁhāsanasya meṣaśāvakasya cāntike tiṣṭhanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्