Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 tatastatkṣaṇaṁ tadbālakasya pitā proccai rūvan sāśrunetraḥ provāca, prabho pratyemi mamāpratyayaṁ pratikuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 ततस्तत्क्षणं तद्बालकस्य पिता प्रोच्चै रूवन् साश्रुनेत्रः प्रोवाच, प्रभो प्रत्येमि ममाप्रत्ययं प्रतिकुरु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ততস্তৎক্ষণং তদ্বালকস্য পিতা প্ৰোচ্চৈ ৰূৱন্ সাশ্ৰুনেত্ৰঃ প্ৰোৱাচ, প্ৰভো প্ৰত্যেমি মমাপ্ৰত্যযং প্ৰতিকুৰু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ততস্তৎক্ষণং তদ্বালকস্য পিতা প্রোচ্চৈ রূৱন্ সাশ্রুনেত্রঃ প্রোৱাচ, প্রভো প্রত্যেমি মমাপ্রত্যযং প্রতিকুরু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တတသ္တတ္က္ၐဏံ တဒ္ဗါလကသျ ပိတာ ပြောစ္စဲ ရူဝန် သာၑြုနေတြး ပြောဝါစ, ပြဘော ပြတျေမိ မမာပြတျယံ ပြတိကုရု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tatastatkSaNaM tadbAlakasya pitA prOccai rUvan sAzrunEtraH prOvAca, prabhO pratyEmi mamApratyayaM pratikuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:24
21 अन्तरसन्दर्भाः  

tadā yīśustamavadat yadi pratyetuṁ śaknoṣi tarhi pratyayine janāya sarvvaṁ sādhyam|


atha yīśu rlokasaṅghaṁ dhāvitvāyāntaṁ dṛṣṭvā tamapūtabhūtaṁ tarjayitvā jagāda, re badhira mūka bhūta tvametasmād bahirbhava punaḥ kadāpi māśrayainaṁ tvāmaham ityādiśāmi|


tadā preritāḥ prabhum avadan asmākaṁ viśvāsaṁ varddhaya|


tasya paścāt pādayoḥ sannidhau tasyau rudatī ca netrāmbubhistasya caraṇau prakṣālya nijakacairamārkṣīt, tatastasya caraṇau cumbitvā tena sugandhitailena mamarda|


atha tāṁ nārīṁ prati vyāghuṭhya śimonamavocat, strīmimāṁ paśyasi? tava gṛhe mayyāgate tvaṁ pādaprakṣālanārthaṁ jalaṁ nādāḥ kintu yoṣideṣā nayanajalai rmama pādau prakṣālya keśairamārkṣīt|


yadā pitarastaddarśanasya bhāvaṁ manasāndolayati tadātmā tamavadat, paśya trayo janāstvāṁ mṛgayante|


he karṇīliya tvadīyā prārthanā īśvarasya karṇagocarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dṛṣṭigocaramabhavat|


vastutastu bahukleśasya manaḥpīḍāyāśca samaye'haṁ bahvaśrupātena patramekaṁ likhitavān yuṣmākaṁ śokārthaṁ tannahi kintu yuṣmāsu madīyapremabāhulyasya jñāpanārthaṁ|


yūyam anugrahād viśvāsena paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ,


yato yena yuṣmābhiḥ khrīṣṭe kevalaviśvāsaḥ kriyate tannahi kintu tasya kṛte kleśo'pi sahyate tādṛśo varaḥ khrīṣṭasyānurodhād yuṣmābhiḥ prāpi,


ato'smākam īśvaro yuṣmān tasyāhvānasya yogyān karotu saujanyasya śubhaphalaṁ viśvāsasya guṇañca parākrameṇa sādhayatviti prārthanāsmābhiḥ sarvvadā yuṣmannimittaṁ kriyate,


he bhrātaraḥ, yuṣmākaṁ kṛte sarvvadā yathāyogyam īśvarasya dhanyavādo 'smābhiḥ karttavyaḥ, yato heto ryuṣmākaṁ viśvāsa uttarottaraṁ varddhate parasparam ekaikasya prema ca bahuphalaṁ bhavati|


yaśca viśvāsaḥ prathame loyīnāmikāyāṁ tava mātāmahyām unīkīnāmikāyāṁ mātari cātiṣṭhat tavāntare'pi tiṣṭhatīti manye


yataḥ sa eṣauḥ paścād āśīrvvādādhikārī bhavitum icchannapi nānugṛhīta iti yūyaṁ jānītha, sa cāśrupātena matyantaraṁ prārthayamāno'pi tadupāyaṁ na lebhe|


yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|


sa ca dehavāsakāle bahukrandanenāśrupātena ca mṛtyuta uddharaṇe samarthasya pituḥ samīpe punaḥ punarvinatiṁ prarthanāñca kṛtvā tatphalarūpiṇīṁ śaṅkāto rakṣāṁ prāpya ca


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्