Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 tadā yīśustamavadat yadi pratyetuṁ śaknoṣi tarhi pratyayine janāya sarvvaṁ sādhyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तदा यीशुस्तमवदत् यदि प्रत्येतुं शक्नोषि तर्हि प्रत्ययिने जनाय सर्व्वं साध्यम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদা যীশুস্তমৱদৎ যদি প্ৰত্যেতুং শক্নোষি তৰ্হি প্ৰত্যযিনে জনায সৰ্ৱ্ৱং সাধ্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদা যীশুস্তমৱদৎ যদি প্রত্যেতুং শক্নোষি তর্হি প্রত্যযিনে জনায সর্ৱ্ৱং সাধ্যম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါ ယီၑုသ္တမဝဒတ် ယဒိ ပြတျေတုံ ၑက္နောၐိ တရှိ ပြတျယိနေ ဇနာယ သရွွံ သာဓျမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:23
12 अन्तरसन्दर्भाः  

tataḥ tenādiṣṭaḥ pitarastaraṇito'varuhya yīśeाrantikaṁ prāptuṁ toyopari vavrāja|


yuṣmānahaṁ yathārthaṁ vadāmi kopi yadyetadgiriṁ vadati, tvamutthāya gatvā jaladhau pata, proktamidaṁ vākyamavaśyaṁ ghaṭiṣyate, manasā kimapi na sandihya cedidaṁ viśvaset tarhi tasya vākyānusāreṇa tad ghaṭiṣyate|


bhūtoyaṁ taṁ nāśayituṁ bahuvārān vahnau jale ca nyakṣipat kintu yadi bhavāna kimapi karttāṁ śaknoti tarhi dayāṁ kṛtvāsmān upakarotu|


tatastatkṣaṇaṁ tadbālakasya pitā proccai rūvan sāśrunetraḥ provāca, prabho pratyemi mamāpratyayaṁ pratikuru|


prabhuruvāca, yadi yuṣmākaṁ sarṣapaikapramāṇo viśvāsosti tarhi tvaṁ samūlamutpāṭito bhūtvā samudre ropito bhava kathāyām etasyām etaduḍumbarāya kathitāyāṁ sa yuṣmākamājñāvaho bhaviṣyati|


tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ?


etasmin samaye paulastamprati dṛṣṭiṁ kṛtvā tasya svāsthye viśvāsaṁ viditvā proccaiḥ kathitavān


kintu viśvāsaṁ vinā ko'pīśvarāya rocituṁ na śaknoti yata īśvaro'sti svānveṣilokebhyaḥ puraskāraṁ dadāti cetikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्