Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

22 bhūtoyaṁ taṁ nāśayituṁ bahuvārān vahnau jale ca nyakṣipat kintu yadi bhavāna kimapi karttāṁ śaknoti tarhi dayāṁ kṛtvāsmān upakarotu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 भूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ভূতোযং তং নাশযিতুং বহুৱাৰান্ ৱহ্নৌ জলে চ ন্যক্ষিপৎ কিন্তু যদি ভৱান কিমপি কৰ্ত্তাং শক্নোতি তৰ্হি দযাং কৃৎৱাস্মান্ উপকৰোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ভূতোযং তং নাশযিতুং বহুৱারান্ ৱহ্নৌ জলে চ ন্যক্ষিপৎ কিন্তু যদি ভৱান কিমপি কর্ত্তাং শক্নোতি তর্হি দযাং কৃৎৱাস্মান্ উপকরোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဘူတောယံ တံ နာၑယိတုံ ဗဟုဝါရာန် ဝဟ္နော် ဇလေ စ နျက္ၐိပတ် ကိန္တု ယဒိ ဘဝါန ကိမပိ ကရ္တ္တာံ ၑက္နောတိ တရှိ ဒယာံ ကၖတွာသ္မာန် ဥပကရောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 bhUtOyaM taM nAzayituM bahuvArAn vahnau jalE ca nyakSipat kintu yadi bhavAna kimapi karttAM zaknOti tarhi dayAM kRtvAsmAn upakarOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:22
12 अन्तरसन्दर्भाः  

yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stokapratyayin tvaṁ kutaḥ samaśethāḥ?


he prabho, matputraṁ prati kṛpāṁ vidadhātu, sopasmārāmayena bhṛśaṁ vyathitaḥ san punaḥ puna rvahnau muhu rjalamadhye patati|


tadānīṁ yīśustau prati pramannaḥ san tayo rnetrāṇi pasparśa, tenaiva tau suvīkṣāñcakrāte tatpaścāt jagmutuśca|


ekaḥ kuṣṭhavān āgatya taṁ praṇamya babhāṣe, he prabho, yadi bhavān saṁmanyate, tarhi māṁ nirāmayaṁ karttuṁ śaknoti|


tato yīśau gehamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pṛṣṭavān karmmaitat karttuṁ mama sāmarthyam āste, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabho|


kintu sa tamananumatya kathitavān tvaṁ nijātmīyānāṁ samīpaṁ gṛhañca gaccha prabhustvayi kṛpāṁ kṛtvā yāni karmmāṇi kṛtavān tāni tān jñāpaya|


tadā sa tatpitaraṁ papraccha, asyedṛśī daśā kati dināni bhūtā? tataḥ sovādīt bālyakālāt|


tadā yīśustamavadat yadi pratyetuṁ śaknoṣi tarhi pratyayine janāya sarvvaṁ sādhyam|


prabhustāṁ vilokya sānukampaḥ kathayāmāsa, mā rodīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्