Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 tadā sa tamavādīt, re aviśvāsinaḥ santānā yuṣmābhiḥ saha kati kālānahaṁ sthāsyāmi? aparān kati kālān vā va ācārān sahiṣye? taṁ madāsannamānayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তদা স তমৱাদীৎ, ৰে অৱিশ্ৱাসিনঃ সন্তানা যুষ্মাভিঃ সহ কতি কালানহং স্থাস্যামি? অপৰান্ কতি কালান্ ৱা ৱ আচাৰান্ সহিষ্যে? তং মদাসন্নমানযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তদা স তমৱাদীৎ, রে অৱিশ্ৱাসিনঃ সন্তানা যুষ্মাভিঃ সহ কতি কালানহং স্থাস্যামি? অপরান্ কতি কালান্ ৱা ৱ আচারান্ সহিষ্যে? তং মদাসন্নমানযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဒါ သ တမဝါဒီတ်, ရေ အဝိၑွာသိနး သန္တာနာ ယုၐ္မာဘိး သဟ ကတိ ကာလာနဟံ သ္ထာသျာမိ? အပရာန် ကတိ ကာလာန် ဝါ ဝ အာစာရာန် သဟိၐျေ? တံ မဒါသန္နမာနယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tadA sa tamavAdIt, rE avizvAsinaH santAnA yuSmAbhiH saha kati kAlAnahaM sthAsyAmi? aparAn kati kAlAn vA va AcArAn sahiSyE? taM madAsannamAnayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:19
17 अन्तरसन्दर्भाः  

tadā yīśuḥ kathitavān re aviśvāsinaḥ, re vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣye? tamatra mamāntikamānayata|


śeṣata ekādaśaśiṣyeṣu bhojanopaviṣṭeṣu yīśustebhyo darśanaṁ dadau tathotthānāt paraṁ taddarśanaprāptalokānāṁ kathāyāmaviśvāsakaraṇāt teṣāmaviśvāsamanaḥkāṭhinyābhyāṁ hetubhyāṁ sa tāṁstarjitavān|


yadāsau bhūtastamākramate tadaiva pātasati tathā sa pheṇāyate, dantairdantān gharṣati kṣīṇo bhavati ca; tato hetostaṁ bhūtaṁ tyājayituṁ bhavacchiṣyān niveditavān kintu te na śekuḥ|


tatastatsannidhiṁ sa ānīyata kintu taṁ dṛṣṭvaiva bhūto bālakaṁ dhṛtavān; sa ca bhūmau patitvā pheṇāyamāno luloṭha|


tadā sa tāvuvāca, he abodhau he bhaviṣyadvādibhiruktavākyaṁ pratyetuṁ vilambamānau;


tadā yīśuravādīt, re āviśvāsin vipathagāmin vaṁśa katikālān yuṣmābhiḥ saha sthāsyāmyahaṁ yuṣmākam ācaraṇāni ca sahiṣye? tava putramihānaya|


sāmprataṁ mama prāṇā vyākulā bhavanti, tasmād he pitara etasmāt samayān māṁ rakṣa, ityahaṁ kiṁ prārthayiṣye? kintvaham etatsamayārtham avatīrṇavān|


paścāt thāmai kathitavān tvam aṅgulīm atrārpayitvā mama karau paśya karaṁ prasāryya mama kukṣāvarpaya nāviśvasya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्