Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 yadāsau bhūtastamākramate tadaiva pātasati tathā sa pheṇāyate, dantairdantān gharṣati kṣīṇo bhavati ca; tato hetostaṁ bhūtaṁ tyājayituṁ bhavacchiṣyān niveditavān kintu te na śekuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यदासौ भूतस्तमाक्रमते तदैव पातसति तथा स फेणायते, दन्तैर्दन्तान् घर्षति क्षीणो भवति च; ततो हेतोस्तं भूतं त्याजयितुं भवच्छिष्यान् निवेदितवान् किन्तु ते न शेकुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যদাসৌ ভূতস্তমাক্ৰমতে তদৈৱ পাতসতি তথা স ফেণাযতে, দন্তৈৰ্দন্তান্ ঘৰ্ষতি ক্ষীণো ভৱতি চ; ততো হেতোস্তং ভূতং ত্যাজযিতুং ভৱচ্ছিষ্যান্ নিৱেদিতৱান্ কিন্তু তে ন শেকুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যদাসৌ ভূতস্তমাক্রমতে তদৈৱ পাতসতি তথা স ফেণাযতে, দন্তৈর্দন্তান্ ঘর্ষতি ক্ষীণো ভৱতি চ; ততো হেতোস্তং ভূতং ত্যাজযিতুং ভৱচ্ছিষ্যান্ নিৱেদিতৱান্ কিন্তু তে ন শেকুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယဒါသော် ဘူတသ္တမာကြမတေ တဒဲဝ ပါတသတိ တထာ သ ဖေဏာယတေ, ဒန္တဲရ္ဒန္တာန် ဃရ္ၐတိ က္ၐီဏော ဘဝတိ စ; တတော ဟေတောသ္တံ ဘူတံ တျာဇယိတုံ ဘဝစ္ဆိၐျာန် နိဝေဒိတဝါန် ကိန္တု တေ န ၑေကုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yadAsau bhUtastamAkramatE tadaiva pAtasati tathA sa phENAyatE, dantairdantAn gharSati kSINO bhavati ca; tatO hEtOstaM bhUtaM tyAjayituM bhavacchiSyAn nivEditavAn kintu tE na zEkuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:18
16 अन्तरसन्दर्भाः  

tadā tatsīmātaḥ kācit kinānīyā yoṣid āgatya tamuccairuvāca, he prabho dāyūdaḥ santāna, mamaikā duhitāste sā bhūtagrastā satī mahākleśaṁ prāpnoti mama dayasva|


tasmād bhavataḥ śiṣyāṇāṁ samīpe tamānayaṁ kintu te taṁ svāsthaṁ karttuṁ na śaktāḥ|


kintu yatra sthāne rodanadantagharṣaṇe bhavatastasmin bahirbhūtatamisre rājyasya santānā nikṣesyante|


yuṣmānahaṁ yathārthaṁ vadāmi kopi yadyetadgiriṁ vadati, tvamutthāya gatvā jaladhau pata, proktamidaṁ vākyamavaśyaṁ ghaṭiṣyate, manasā kimapi na sandihya cedidaṁ viśvaset tarhi tasya vākyānusāreṇa tad ghaṭiṣyate|


tato lokānāṁ kaścidekaḥ pratyavādīt he guro mama sūnuṁ mūkaṁ bhūtadhṛtañca bhavadāsannam ānayaṁ|


tadā sa tamavādīt, re aviśvāsinaḥ santānā yuṣmābhiḥ saha kati kālānahaṁ sthāsyāmi? aparān kati kālān vā va ācārān sahiṣye? taṁ madāsannamānayata|


tatastatsannidhiṁ sa ānīyata kintu taṁ dṛṣṭvaiva bhūto bālakaṁ dhṛtavān; sa ca bhūmau patitvā pheṇāyamāno luloṭha|


tadā sa bhūtaścītśabdaṁ kṛtvā tamāpīḍya bahirjajāma, tato bālako mṛtakalpo babhūva tasmādayaṁ mṛta̮ityaneke kathayāmāsuḥ|


imāṁ kathāṁ śrutvā te manaḥsu biddhāḥ santastaṁ prati dantagharṣaṇam akurvvan|


svakīyalajjāpheṇodvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghoratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्