Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 tadā sa pratyuvāca , eliyaḥ prathamametya sarvvakāryyāṇi sādhayiṣyati; naraputre ca lipi ryathāste tathaiva sopi bahuduḥkhaṁ prāpyāvajñāsyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तदा स प्रत्युवाच , एलियः प्रथममेत्य सर्व्वकार्य्याणि साधयिष्यति; नरपुत्रे च लिपि र्यथास्ते तथैव सोपि बहुदुःखं प्राप्यावज्ञास्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদা স প্ৰত্যুৱাচ , এলিযঃ প্ৰথমমেত্য সৰ্ৱ্ৱকাৰ্য্যাণি সাধযিষ্যতি; নৰপুত্ৰে চ লিপি ৰ্যথাস্তে তথৈৱ সোপি বহুদুঃখং প্ৰাপ্যাৱজ্ঞাস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদা স প্রত্যুৱাচ , এলিযঃ প্রথমমেত্য সর্ৱ্ৱকার্য্যাণি সাধযিষ্যতি; নরপুত্রে চ লিপি র্যথাস্তে তথৈৱ সোপি বহুদুঃখং প্রাপ্যাৱজ্ঞাস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါ သ ပြတျုဝါစ , ဧလိယး ပြထမမေတျ သရွွကာရျျာဏိ သာဓယိၐျတိ; နရပုတြေ စ လိပိ ရျထာသ္တေ တထဲဝ သောပိ ဗဟုဒုးခံ ပြာပျာဝဇ္ဉာသျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadA sa pratyuvAca , EliyaH prathamamEtya sarvvakAryyANi sAdhayiSyati; naraputrE ca lipi ryathAstE tathaiva sOpi bahuduHkhaM prApyAvajnjAsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:12
30 अन्तरसन्दर्भाः  

anyañca yirūśālamnagaraṁ gatvā prācīnalokebhyaḥ pradhānayājakebhya upādhyāyebhyaśca bahuduḥkhabhogastai rhatatvaṁ tṛtīyadine punarutthānañca mamāvaśyakam etāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|


manujasutamadhi yādṛśaṁ likhitamāste, tadanurūpā tadgati rbhaviṣyati; kintu yena puṁsā sa parakareṣu samarpayiṣyate, hā hā cet sa nājaniṣyata, tadā tasya kṣemamabhaviṣyat|


paśyata vayaṁ yirūśālampuraṁ yāmaḥ, tatra manuṣyaputraḥ pradhānayājakānām upādhyāyānāñca kareṣu samarpayiṣyate; te ca vadhadaṇḍājñāṁ dāpayitvā paradeśīyānāṁ kareṣu taṁ samarpayiṣyanti|


kintvahaṁ yuṣmān vadāmi , eliyārthe lipi ryathāste tathaiva sa etya yayau, lokā: svecchānurūpaṁ tamabhivyavaharanti sma|


aparañca sa śiṣyānupadiśan babhāṣe, naraputro narahasteṣu samarpayiṣyate te ca taṁ haniṣyanti taistasmin hate tṛtīyadine sa utthāsyatīti|


ato he bālaka tvantu sarvvebhyaḥ śreṣṭha eva yaḥ| tasyaiva bhāvivādīti pravikhyāto bhaviṣyasi| asmākaṁ caraṇān kṣeme mārge cālayituṁ sadā| evaṁ dhvānte'rthato mṛtyośchāyāyāṁ ye tu mānavāḥ|


herod tasya senāgaṇaśca tamavajñāya upahāsatvena rājavastraṁ paridhāpya punaḥ pīlātaṁ prati taṁ prāhiṇot|


tadobhayapārśvayo rviddhau yāvaparādhinau tayorekastaṁ vinindya babhāṣe, cettvam abhiṣiktosi tarhi svamāvāñca rakṣa|


paścāt te sarvve militvā tam apṛcchan he prabho bhavān kimidānīṁ punarapi rājyam isrāyelīyalokānāṁ kareṣu samarpayiṣyati?


nicetṛbhi ryuṣmābhirayaṁ yaḥ prastaro'vajñāto'bhavat sa pradhānakoṇasya prastaro'bhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्