Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:32 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

32 tasmāt pitarastasya hastau dhṛtvā taṁ tarjjitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तस्मात् पितरस्तस्य हस्तौ धृत्वा तं तर्ज्जितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তস্মাৎ পিতৰস্তস্য হস্তৌ ধৃৎৱা তং তৰ্জ্জিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তস্মাৎ পিতরস্তস্য হস্তৌ ধৃৎৱা তং তর্জ্জিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တသ္မာတ် ပိတရသ္တသျ ဟသ္တော် ဓၖတွာ တံ တရ္ဇ္ဇိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tasmAt pitarastasya hastau dhRtvA taM tarjjitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:32
9 अन्तरसन्दर्भाः  

tadānīṁ pitarastasya karaṁ ghṛtvā tarjayitvā kathayitumārabdhavān, he prabho, tat tvatto dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyate|


tadā sa naukācaścādbhāge upadhāne śiro nidhāya nidrita āsīt tataste taṁ jāgarayitvā jagaduḥ, he prabho, asmākaṁ prāṇā yānti kimatra bhavataścintā nāsti?


kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhetostasya samīpamāgatya babhāṣe; he prabho mama bhaginī kevalaṁ mamopari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na mano nidhīyate kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|


etasmin samaye yihūdīyāstaṁ veṣṭayitvā vyāharan kati kālān asmākaṁ vicikitsāṁ sthāpayiṣyāmi? yadyabhiṣikto bhavati tarhi tat spaṣṭaṁ vada|


tadā yīśuḥ spaṣṭaṁ tān vyāharat, iliyāsar amriyata;


upamākathābhiḥ sarvvāṇyetāni yuṣmān jñāpitavān kintu yasmin samaye upamayā noktvā pituḥ kathāṁ spaṣṭaṁ jñāpayiṣyāmi samaya etādṛśa āgacchati|


tadā śiṣyā avadan, he prabho bhavān upamayā noktvādhunā spaṣṭaṁ vadati|


san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्