Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 tataḥ sa pratyuvāca kapaṭino yuṣmān uddiśya yiśayiyabhaviṣyadvādī yuktamavādīt| yathā svakīyairadharairete sammanyanate sadaiva māṁ| kintu matto viprakarṣe santi teṣāṁ manāṁsi ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ततः स प्रत्युवाच कपटिनो युष्मान् उद्दिश्य यिशयियभविष्यद्वादी युक्तमवादीत्। यथा स्वकीयैरधरैरेते सम्मन्यनते सदैव मां। किन्तु मत्तो विप्रकर्षे सन्ति तेषां मनांसि च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততঃ স প্ৰত্যুৱাচ কপটিনো যুষ্মান্ উদ্দিশ্য যিশযিযভৱিষ্যদ্ৱাদী যুক্তমৱাদীৎ| যথা স্ৱকীযৈৰধৰৈৰেতে সম্মন্যনতে সদৈৱ মাং| কিন্তু মত্তো ৱিপ্ৰকৰ্ষে সন্তি তেষাং মনাংসি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততঃ স প্রত্যুৱাচ কপটিনো যুষ্মান্ উদ্দিশ্য যিশযিযভৱিষ্যদ্ৱাদী যুক্তমৱাদীৎ| যথা স্ৱকীযৈরধরৈরেতে সম্মন্যনতে সদৈৱ মাং| কিন্তু মত্তো ৱিপ্রকর্ষে সন্তি তেষাং মনাংসি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတး သ ပြတျုဝါစ ကပဋိနော ယုၐ္မာန် ဥဒ္ဒိၑျ ယိၑယိယဘဝိၐျဒွါဒီ ယုက္တမဝါဒီတ်၊ ယထာ သွကီယဲရဓရဲရေတေ သမ္မနျနတေ သဒဲဝ မာံ၊ ကိန္တု မတ္တော ဝိပြကရ္ၐေ သန္တိ တေၐာံ မနာံသိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tataH sa pratyuvAca kapaTinO yuSmAn uddizya yizayiyabhaviSyadvAdI yuktamavAdIt| yathA svakIyairadharairEtE sammanyanatE sadaiva mAM| kintu mattO viprakarSE santi tESAM manAMsi ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:6
14 अन्तरसन्दर्भाः  

yādṛśāni karmmāṇi kenāpi kadāpi nākriyanta tādṛśāni karmmāṇi yadi teṣāṁ sākṣād ahaṁ nākariṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā te dṛṣṭvāpi māṁ mama pitarañcārttīyanta|


ahaṁ yuṣmān jānāmi; yuṣmākamantara īśvaraprema nāsti|


etatkāraṇāt teṣāṁ parasparam anaikyāt sarvve calitavantaḥ; tathāpi paula etāṁ kathāmekāṁ kathitavān pavitra ātmā yiśayiyasya bhaviṣyadvaktu rvadanād asmākaṁ pitṛpuruṣebhya etāṁ kathāṁ bhadraṁ kathayāmāsa, yathā,


bhaktaveśāḥ kintvasvīkṛtabhaktiguṇā bhaviṣyanti; etādṛśānāṁ lokānāṁ saṁmargaṁ parityaja|


īśvarasya jñānaṁ te pratijānanti kintu karmmabhistad anaṅgīkurvvate yataste garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyogyāḥ santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्