Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 bāhyādantaraṁ praviśya naramamedhyaṁ karttāṁ śaknoti īdṛśaṁ kimapi vastu nāsti, varam antarād bahirgataṁ yadvastu tanmanujam amedhyaṁ karoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां शक्नोति ईदृशं किमपि वस्तु नास्ति, वरम् अन्तराद् बहिर्गतं यद्वस्तु तन्मनुजम् अमेध्यं करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 বাহ্যাদন্তৰং প্ৰৱিশ্য নৰমমেধ্যং কৰ্ত্তাং শক্নোতি ঈদৃশং কিমপি ৱস্তু নাস্তি, ৱৰম্ অন্তৰাদ্ বহিৰ্গতং যদ্ৱস্তু তন্মনুজম্ অমেধ্যং কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 বাহ্যাদন্তরং প্রৱিশ্য নরমমেধ্যং কর্ত্তাং শক্নোতি ঈদৃশং কিমপি ৱস্তু নাস্তি, ৱরম্ অন্তরাদ্ বহির্গতং যদ্ৱস্তু তন্মনুজম্ অমেধ্যং করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဗာဟျာဒန္တရံ ပြဝိၑျ နရမမေဓျံ ကရ္တ္တာံ ၑက္နောတိ ဤဒၖၑံ ကိမပိ ဝသ္တု နာသ္တိ, ဝရမ် အန္တရာဒ် ဗဟိရ္ဂတံ ယဒွသ္တု တန္မနုဇမ် အမေဓျံ ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 bAhyAdantaraM pravizya naramamEdhyaM karttAM zaknOti IdRzaM kimapi vastu nAsti, varam antarAd bahirgataM yadvastu tanmanujam amEdhyaM karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:15
17 अन्तरसन्दर्भाः  

re bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vaco nirgacchati|


yīśunā proktaṁ, yūyamadya yāvat kimabodhāḥ stha?


atha sa lokānāhūya babhāṣe yūyaṁ sarvve madvākyaṁ śṛṇuta budhyadhvañca|


anyajātīyalokaiḥ mahālapanaṁ vā teṣāṁ gṛhamadhye praveśanaṁ yihūdīyānāṁ niṣiddham astīti yūyam avagacchatha; kintu kamapi mānuṣam avyavahāryyam aśuciṁ vā jñātuṁ mama nocitam iti parameśvaro māṁ jñāpitavān|


bhakṣyaṁ peyañceśvararājyasya sāro nahi, kintu puṇyaṁ śāntiśca pavitreṇātmanā jāta ānandaśca|


āpaṇe yat krayyaṁ tad yuṣmābhiḥ saṁvedasyārthaṁ kimapi na pṛṣṭvā bhujyatāṁ


śucīnāṁ kṛte sarvvāṇyeva śucīni bhavanti kintu kalaṅkitānām aviśvāsināñca kṛte śuci kimapi na bhavati yatasteṣāṁ buddhayaḥ saṁvedāśca kalaṅkitāḥ santi|


yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yato'nugraheṇāntaḥkaraṇasya susthirībhavanaṁ kṣemaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnopakṛtāḥ|


kevalaṁ khādyapeyeṣu vividhamajjaneṣu ca śārīrikarītibhi ryuktāni naivedyāni balidānāni ca bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्