Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:38 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

38 tadā sa tān pṛṣṭhavān yuṣmākaṁ sannidhau kati pūpā āsate? gatvā paśyata; tataste dṛṣṭvā tamavadan pañca pūpā dvau matsyau ca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 तदा स तान् पृष्ठवान् युष्माकं सन्निधौ कति पूपा आसते? गत्वा पश्यत; ततस्ते दृष्ट्वा तमवदन् पञ्च पूपा द्वौ मत्स्यौ च सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তদা স তান্ পৃষ্ঠৱান্ যুষ্মাকং সন্নিধৌ কতি পূপা আসতে? গৎৱা পশ্যত; ততস্তে দৃষ্ট্ৱা তমৱদন্ পঞ্চ পূপা দ্ৱৌ মৎস্যৌ চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তদা স তান্ পৃষ্ঠৱান্ যুষ্মাকং সন্নিধৌ কতি পূপা আসতে? গৎৱা পশ্যত; ততস্তে দৃষ্ট্ৱা তমৱদন্ পঞ্চ পূপা দ্ৱৌ মৎস্যৌ চ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တဒါ သ တာန် ပၖၐ္ဌဝါန် ယုၐ္မာကံ သန္နိဓော် ကတိ ပူပါ အာသတေ? ဂတွာ ပၑျတ; တတသ္တေ ဒၖၐ္ဋွာ တမဝဒန် ပဉ္စ ပူပါ ဒွေါ် မတ္သျော် စ သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tadA sa tAn pRSThavAn yuSmAkaM sannidhau kati pUpA AsatE? gatvA pazyata; tatastE dRSTvA tamavadan panjca pUpA dvau matsyau ca santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:38
7 अन्तरसन्दर्भाः  

yīśurapṛcchat, yuṣmākaṁ nikaṭe kati pūpā āsate? ta ūcuḥ, saptapūpā alpāḥ kṣudramīnāśca santi|


tadā sa tānuvāca yūyameva tān bhojayata; tataste jagadu rvayaṁ gatvā dviśatasaṁkhyakai rmudrāpādaiḥ pūpān krītvā kiṁ tān bhojayiṣyāmaḥ?


tadā sa lokān śaspopari paṁktibhirupaveśayitum ādiṣṭavān,


tataḥ sa tān papraccha yuṣmākaṁ kati pūpāḥ santi? te'kathayan sapta|


tadā sa uvāca, yūyameva tān bhejayadhvaṁ; tataste procurasmākaṁ nikaṭe kevalaṁ pañca pūpā dvau matsyau ca vidyante, ataeva sthānāntaram itvā nimittameteṣāṁ bhakṣyadravyeṣu na krīteṣu na bhavati|


atra kasyacid bālakasya samīpe pañca yāvapūpāḥ kṣudramatsyadvayañca santi kintu lokānāṁ etāvātāṁ madhye taiḥ kiṁ bhaviṣyati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्