Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 tatra yadi kepi yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāśca na śṛṇvanti tarhi tatsthānāt prasthānasamaye teṣāṁ viruddhaṁ sākṣyaṁ dātuṁ svapādānāsphālya rajaḥ sampātayata; ahaṁ yuṣmān yathārthaṁ vacmi vicāradine tannagarasyāvasthātaḥ sidomāmorayo rnagarayoravasthā sahyatarā bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तत्र यदि केपि युष्माकमातिथ्यं न विदधति युष्माकं कथाश्च न शृण्वन्ति तर्हि तत्स्थानात् प्रस्थानसमये तेषां विरुद्धं साक्ष्यं दातुं स्वपादानास्फाल्य रजः सम्पातयत; अहं युष्मान् यथार्थं वच्मि विचारदिने तन्नगरस्यावस्थातः सिदोमामोरयो र्नगरयोरवस्था सह्यतरा भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তত্ৰ যদি কেপি যুষ্মাকমাতিথ্যং ন ৱিদধতি যুষ্মাকং কথাশ্চ ন শৃণ্ৱন্তি তৰ্হি তৎস্থানাৎ প্ৰস্থানসমযে তেষাং ৱিৰুদ্ধং সাক্ষ্যং দাতুং স্ৱপাদানাস্ফাল্য ৰজঃ সম্পাতযত; অহং যুষ্মান্ যথাৰ্থং ৱচ্মি ৱিচাৰদিনে তন্নগৰস্যাৱস্থাতঃ সিদোমামোৰযো ৰ্নগৰযোৰৱস্থা সহ্যতৰা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তত্র যদি কেপি যুষ্মাকমাতিথ্যং ন ৱিদধতি যুষ্মাকং কথাশ্চ ন শৃণ্ৱন্তি তর্হি তৎস্থানাৎ প্রস্থানসমযে তেষাং ৱিরুদ্ধং সাক্ষ্যং দাতুং স্ৱপাদানাস্ফাল্য রজঃ সম্পাতযত; অহং যুষ্মান্ যথার্থং ৱচ্মি ৱিচারদিনে তন্নগরস্যাৱস্থাতঃ সিদোমামোরযো র্নগরযোরৱস্থা সহ্যতরা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတြ ယဒိ ကေပိ ယုၐ္မာကမာတိထျံ န ဝိဒဓတိ ယုၐ္မာကံ ကထာၑ္စ န ၑၖဏွန္တိ တရှိ တတ္သ္ထာနာတ် ပြသ္ထာနသမယေ တေၐာံ ဝိရုဒ္ဓံ သာက္ၐျံ ဒါတုံ သွပါဒါနာသ္ဖာလျ ရဇး သမ္ပာတယတ; အဟံ ယုၐ္မာန် ယထာရ္ထံ ဝစ္မိ ဝိစာရဒိနေ တန္နဂရသျာဝသ္ထာတး သိဒေါမာမောရယော ရ္နဂရယောရဝသ္ထာ သဟျတရာ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatra yadi kEpi yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAzca na zRNvanti tarhi tatsthAnAt prasthAnasamayE tESAM viruddhaM sAkSyaM dAtuM svapAdAnAsphAlya rajaH sampAtayata; ahaM yuSmAn yathArthaM vacmi vicAradinE tannagarasyAvasthAtaH sidOmAmOrayO rnagarayOravasthA sahyatarA bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:11
20 अन्तरसन्दर्भाः  

kintvahaṁ yuṣmān vadāmi, manujā yāvantyālasyavacāṁsi vadanti, vicāradine taduttaramavaśyaṁ dātavyaṁ,


aparamapyuktaṁ tena yūyaṁ yasyāṁ puryyāṁ yasya niveśanaṁ pravekṣyatha tāṁ purīṁ yāvanna tyakṣyatha tāvat tanniveśane sthāsyatha|


tatra yadi kasyacit purasya lokā yuṣmākamātithyaṁ na kurvvanti tarhi tasmānnagarād gamanakāle teṣāṁ viruddhaṁ sākṣyārthaṁ yuṣmākaṁ padadhūlīḥ sampātayata|


kintu te 'tīva virodhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulo vastraṁ dhunvan etāṁ kathāṁ kathitavān, yuṣmākaṁ śoṇitapātāparādho yuṣmān pratyeva bhavatu, tenāhaṁ niraparādho 'dyārabhya bhinnadeśīyānāṁ samīpaṁ yāmi|


yasmin dine mayā prakāśitasya susaṁvādasyānusārād īśvaro yīśukhrīṣṭena mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhṛtvā vicārayiṣyati tasmin vicāradine tat prakāśiṣyate|


tathā svāntaḥkaraṇasya kaṭhoratvāt khedarāhityācceśvarasya nyāyyavicāraprakāśanasya krodhasya ca dinaṁ yāvat kiṁ svārthaṁ kopaṁ sañcinoṣi?


sidomam amorā cetināmake nagare bhaviṣyatāṁ duṣṭānāṁ dṛṣṭāntaṁ vidhāya bhasmīkṛtya vināśena daṇḍitavān;


prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān roddhuṁ pārayati,


kintvadhunā varttamāne ākāśabhūmaṇḍale tenaiva vākyena vahnyarthaṁ gupte vicāradinaṁ duṣṭamānavānāṁ vināśañca yāvad rakṣyate|


sa yādṛśo 'sti vayamapyetasmin jagati tādṛśā bhavāma etasmād vicāradine 'smābhi ryā pratibhā labhyate sāsmatsambandhīyasya premnaḥ siddhiḥ|


aparaṁ sidomam amorā tannikaṭasthanagarāṇi caiteṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kṛtavanto viṣamamaithunasya ceṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dṛṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्