Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:39 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

39 tasmān niveśanaṁ praviśya proktavān yūyaṁ kuta itthaṁ kalahaṁ rodanañca kurutha? kanyā na mṛtā nidrāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 तस्मान् निवेशनं प्रविश्य प्रोक्तवान् यूयं कुत इत्थं कलहं रोदनञ्च कुरुथ? कन्या न मृता निद्राति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 তস্মান্ নিৱেশনং প্ৰৱিশ্য প্ৰোক্তৱান্ যূযং কুত ইত্থং কলহং ৰোদনঞ্চ কুৰুথ? কন্যা ন মৃতা নিদ্ৰাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 তস্মান্ নিৱেশনং প্রৱিশ্য প্রোক্তৱান্ যূযং কুত ইত্থং কলহং রোদনঞ্চ কুরুথ? কন্যা ন মৃতা নিদ্রাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 တသ္မာန် နိဝေၑနံ ပြဝိၑျ ပြောက္တဝါန် ယူယံ ကုတ ဣတ္ထံ ကလဟံ ရောဒနဉ္စ ကုရုထ? ကနျာ န မၖတာ နိဒြာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 tasmAn nivEzanaM pravizya prOktavAn yUyaM kuta itthaM kalahaM rOdananjca kurutha? kanyA na mRtA nidrAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:39
9 अन्तरसन्दर्भाः  

panthānaṁ tyaja, kanyeyaṁ nāmriyata nidritāste; kathāmetāṁ śrutvā te tamupajahasuḥ|


tasya bhajanagṛhādhipasya niveśanasamīpam āgatya kalahaṁ bahurodanaṁ vilāpañca kurvvato lokān dadarśa|


tasmātte tamupajahasuḥ kintu yīśuḥ sarvvāna bahiṣkṛtya kanyāyāḥ pitarau svasaṅginaśca gṛhītvā yatra kanyāsīt tat sthānaṁ praviṣṭavān|


tataḥ paulo'varuhya tasya gātre patitvā taṁ kroḍe nidhāya kathitavān, yūyaṁ vyākulā mā bhūta nāyaṁ prāṇai rviyuktaḥ|


etatkāraṇād yuṣmākaṁ bhūriśo lokā durbbalā rogiṇaśca santi bahavaśca mahānidrāṁ gatāḥ|


jāgrato nidrāgatā vā vayaṁ yat tena prabhunā saha jīvāmastadarthaṁ so'smākaṁ kṛte prāṇān tyaktavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्