Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:34 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

34 tadānīṁ yīśustāṁ gaditavān, he kanye tava pratītistvām arogāmakarot tvaṁ kṣemeṇa vraja svarogānmuktā ca tiṣṭha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তদানীং যীশুস্তাং গদিতৱান্, হে কন্যে তৱ প্ৰতীতিস্ত্ৱাম্ অৰোগামকৰোৎ ৎৱং ক্ষেমেণ ৱ্ৰজ স্ৱৰোগান্মুক্তা চ তিষ্ঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তদানীং যীশুস্তাং গদিতৱান্, হে কন্যে তৱ প্রতীতিস্ত্ৱাম্ অরোগামকরোৎ ৎৱং ক্ষেমেণ ৱ্রজ স্ৱরোগান্মুক্তা চ তিষ্ঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တဒါနီံ ယီၑုသ္တာံ ဂဒိတဝါန်, ဟေ ကနျေ တဝ ပြတီတိသ္တွာမ် အရောဂါမကရောတ် တွံ က္ၐေမေဏ ဝြဇ သွရောဂါန္မုက္တာ စ တိၐ္ဌ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tadAnIM yIzustAM gaditavAn, hE kanyE tava pratItistvAm arOgAmakarOt tvaM kSEmENa vraja svarOgAnmuktA ca tiSTha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:34
19 अन्तरसन्दर्भाः  

tataḥ katipayā janā ekaṁ pakṣāghātinaṁ svaṭṭopari śāyayitvā tatsamīpam ānayan; tato yīśusteṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, he putra, susthiro bhava, tava kaluṣasya marṣaṇaṁ jātam|


tato yīśurvadanaṁ parāvarttya tāṁ jagāda, he kanye, tvaṁ susthirā bhava, tava viśvāsastvāṁ svasthāmakārṣīt| etadvākye gaditaeva sā yoṣit svasthābhūt|


tato yīśustamuvāca yāhi tava viśvāsastvāṁ svasthamakārṣīt, tasmāt tatkṣaṇaṁ sa dṛṣṭiṁ prāpya pathā yīśoḥ paścād yayau|


yato'nekamanuṣyāṇāmārogyakaraṇād vyādhigrastāḥ sarvve taṁ spraṣṭuṁ parasparaṁ balena yatnavantaḥ|


tenaiva tatkṣaṇaṁ tasyā raktasrotaḥ śuṣkaṁ svayaṁ tasmād rogānmuktā ityapi dehe'nubhūtā|


tataḥ sā strī bhītā kampitā ca satī svasyā rukpratikriyā jāteti jñātvāgatya tatsammukhe patitvā sarvvavṛttāntaṁ satyaṁ tasmai kathayāmāsa|


tadā sa tamuvāca, tvamutthāya yāhi viśvāsaste tvāṁ svasthaṁ kṛtavān|


tadā yīśuruvāca, dṛṣṭiśaktiṁ gṛhāṇa tava pratyayastvāṁ svasthaṁ kṛtavān|


kintu sa tāṁ nārīṁ jagāda, tava viśvāsastvāṁ paryyatrāsta tvaṁ kṣemeṇa vraja|


tataḥ sa tāṁ jagāda he kanye susthirā bhava, tava viśvāsastvāṁ svasthām akārṣīt tvaṁ kṣemeṇa yāhi|


etasmin samaye paulastamprati dṛṣṭiṁ kṛtvā tasya svāsthye viśvāsaṁ viditvā proccaiḥ kathitavān


itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt preritānāṁ samīpe pratyāgamanārthaṁ teṣāṁ sannidheḥ kalyāṇena visṛṣṭāvabhavatāṁ|


tataḥ kārārakṣakaḥ paulāya tāṁ vārttāṁ kathitavān yuvāṁ tyājayituṁ śāsakā lokāna preṣitavanta idānīṁ yuvāṁ bahi rbhūtvā kuśalena pratiṣṭhetāṁ|


yūyaṁ sakuśalaṁ gatvoṣṇagātrā bhavata tṛpyata ceti tarhyetena kiṁ phalaṁ?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्