Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 naukāto nirgatamātrād apavitrabhūtagrasta ekaḥ śmaśānādetya taṁ sākṣāc cakāra|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 नौकातो निर्गतमात्राद् अपवित्रभूतग्रस्त एकः श्मशानादेत्य तं साक्षाच् चकार।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 নৌকাতো নিৰ্গতমাত্ৰাদ্ অপৱিত্ৰভূতগ্ৰস্ত একঃ শ্মশানাদেত্য তং সাক্ষাচ্ চকাৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 নৌকাতো নির্গতমাত্রাদ্ অপৱিত্রভূতগ্রস্ত একঃ শ্মশানাদেত্য তং সাক্ষাচ্ চকার|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 နော်ကာတော နိရ္ဂတမာတြာဒ် အပဝိတြဘူတဂြသ္တ ဧကး ၑ္မၑာနာဒေတျ တံ သာက္ၐာစ် စကာရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 naukAtO nirgatamAtrAd apavitrabhUtagrasta EkaH zmazAnAdEtya taM sAkSAc cakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:2
13 अन्तरसन्दर्भाः  

aparañca tasmin bhajanagṛhe apavitrabhūtena grasta eko mānuṣa āsīt| sa cītśabdaṁ kṛtvā kathayāñcake


tataḥ so'pavitrabhūtastaṁ sampīḍya atyucaiścītkṛtya nirjagāma|


tasyāpavitrabhūto'sti teṣāmetatkathāhetoḥ sa itthaṁ kathitavān|


tadā lokasamūhaścet tasyopari patati ityāśaṅkya sa nāvamekāṁ nikaṭe sthāpayituṁ śiṣyānādiṣṭavān|


anantaraṁ sa samudrataṭe punarupadeṣṭuṁ prārebhe, tatastatra bahujanānāṁ samāgamāt sa sāgaropari naukāmāruhya samupaviṣṭaḥ; sarvve lokāḥ samudrakūle tasthuḥ|


tadā te lokān visṛjya tamavilambaṁ gṛhītvā naukayā pratasthire; aparā api nāvastayā saha sthitāḥ|


anantaraṁ yīśau nāvā punaranyapāra uttīrṇe sindhutaṭe ca tiṣṭhati sati tatsamīpe bahulokānāṁ samāgamo'bhūt|


sa śmaśāne'vātsīt kopi taṁ śṛṅkhalena badvvā sthāpayituṁ nāśaknot|


yato yīśustaṁ kathitavān re apavitrabhūta, asmānnarād bahirnirgaccha|


yataḥ suraphainikīdeśīyayūnānīvaṁśodbhavastriyāḥ kanyā bhūtagrastāsīt| sā strī tadvārttāṁ prāpya tatsamīpamāgatya taccaraṇayoḥ patitvā


bahutithakālaṁ bhūtagrasta eko mānuṣaḥ purādāgatya taṁ sākṣāccakāra| sa manuṣo vāso na paridadhat gṛhe ca na vasan kevalaṁ śmaśānam adhyuvāsa|


tatastasminnāgatamātre bhūtastaṁ bhūmau pātayitvā vidadāra; tadā yīśustamamedhyaṁ bhūtaṁ tarjayitvā bālakaṁ svasthaṁ kṛtvā tasya pitari samarpayāmāsa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्