Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 kiyanti bījāni kaṇṭakivanamadhye patitāni tataḥ kaṇṭakāni saṁvṛdvya tāni jagrasustāni na ca phalitāni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 कियन्ति बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकानि संवृद्व्य तानि जग्रसुस्तानि न च फलितानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিযন্তি বীজানি কণ্টকিৱনমধ্যে পতিতানি ততঃ কণ্টকানি সংৱৃদ্ৱ্য তানি জগ্ৰসুস্তানি ন চ ফলিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিযন্তি বীজানি কণ্টকিৱনমধ্যে পতিতানি ততঃ কণ্টকানি সংৱৃদ্ৱ্য তানি জগ্রসুস্তানি ন চ ফলিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိယန္တိ ဗီဇာနိ ကဏ္ဋကိဝနမဓျေ ပတိတာနိ တတး ကဏ္ဋကာနိ သံဝၖဒွျ တာနိ ဇဂြသုသ္တာနိ န စ ဖလိတာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kiyanti bIjAni kaNTakivanamadhyE patitAni tataH kaNTakAni saMvRdvya tAni jagrasustAni na ca phalitAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:7
14 अन्तरसन्दर्भाः  

aparaṁ kaṇṭakānāṁ madhye bījānyuptāni tadartha eṣaḥ; kenacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyate, tena sā mā viphalā bhavati|


aparaṁ katipayabījeṣu kaṇṭakānāṁ madhye patiteṣu kaṇṭakānyedhitvā tāni jagrasuḥ|


aparañca katipayabījāni urvvarāyāṁ patitāni; teṣāṁ madhye kānicit śataguṇāni kānicit ṣaṣṭiguṇāni kānicit triṁśaguṁṇāni phalāni phalitavanti|


kintūdite sūryye dagdhāni tathā mūlāno nādhogatatvāt śuṣkāṇi ca|


tathā kiyanti bījānyuttamabhūmau patitāni tāni saṁvṛdvya phalānyutpāditāni kiyanti bījāni triṁśadguṇāni kiyanti ṣaṣṭiguṇāni kiyanti śataguṇāni phalāni phalitavanti|


anantaraṁ sa lokānavadat lobhe sāvadhānāḥ satarkāśca tiṣṭhata, yato bahusampattiprāptyā manuṣyasyāyu rna bhavati|


ataeva viṣamāśanena pānena ca sāṁmārikacintābhiśca yuṣmākaṁ citteṣu matteṣu taddinam akasmād yuṣmān prati yathā nopatiṣṭhati tadarthaṁ sveṣu sāvadhānāstiṣṭhata|


ye kathāṁ śrutvā yānti viṣayacintāyāṁ dhanalobhena eेhikasukhe ca majjanta upayuktaphalāni na phalanti ta evoptabījakaṇṭakibhūsvarūpāḥ|


katipayāni bījāni kaṇṭakivanamadhye patitāni tataḥ kaṇṭakivanāni saṁvṛddhya tāni jagrasuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्