Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:38 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

38 tadā sa naukācaścādbhāge upadhāne śiro nidhāya nidrita āsīt tataste taṁ jāgarayitvā jagaduḥ, he prabho, asmākaṁ prāṇā yānti kimatra bhavataścintā nāsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 तदा स नौकाचश्चाद्भागे उपधाने शिरो निधाय निद्रित आसीत् ततस्ते तं जागरयित्वा जगदुः, हे प्रभो, अस्माकं प्राणा यान्ति किमत्र भवतश्चिन्ता नास्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তদা স নৌকাচশ্চাদ্ভাগে উপধানে শিৰো নিধায নিদ্ৰিত আসীৎ ততস্তে তং জাগৰযিৎৱা জগদুঃ, হে প্ৰভো, অস্মাকং প্ৰাণা যান্তি কিমত্ৰ ভৱতশ্চিন্তা নাস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তদা স নৌকাচশ্চাদ্ভাগে উপধানে শিরো নিধায নিদ্রিত আসীৎ ততস্তে তং জাগরযিৎৱা জগদুঃ, হে প্রভো, অস্মাকং প্রাণা যান্তি কিমত্র ভৱতশ্চিন্তা নাস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တဒါ သ နော်ကာစၑ္စာဒ္ဘါဂေ ဥပဓာနေ ၑိရော နိဓာယ နိဒြိတ အာသီတ် တတသ္တေ တံ ဇာဂရယိတွာ ဇဂဒုး, ဟေ ပြဘော, အသ္မာကံ ပြာဏာ ယာန္တိ ကိမတြ ဘဝတၑ္စိန္တာ နာသ္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tadA sa naukAcazcAdbhAgE upadhAnE zirO nidhAya nidrita AsIt tatastE taM jAgarayitvA jagaduH, hE prabhO, asmAkaM prANA yAnti kimatra bhavatazcintA nAsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:38
22 अन्तरसन्दर्भाः  

herodīyamanujaiḥ sākaṁ nijaśiṣyagaṇena taṁ prati kathayāmāsuḥ, he guro, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyate, kamapi nāpekṣate ca, tad vayaṁ jānīmaḥ|


tadā śiṣyā āgatya tasya nidrābhaṅgaṁ kṛtvā kathayāmāsuḥ, he prabho, vayaṁ mriyāmahe, bhavān asmākaṁ prāṇān rakṣatu|


tataḥ paraṁ mahājhañbhśagamāt nau rdolāyamānā taraṅgeṇa jalaiḥ pūrṇābhavacca|


tadā sa utthāya vāyuṁ tarjitavān samudrañcoktavān śāntaḥ susthiraśca bhava; tato vāyau nivṛtte'bdhirnistaraṅgobhūt|


athākasmāt prabalajhañbhśagamād hrade naukāyāṁ taraṅgairācchannāyāṁ vipat tān jagrāsa|tasmād yīśorantikaṁ gatvā he guro he guro prāṇā no yāntīti gaditvā taṁ jāgarayāmbabhūvuḥ|tadā sa utthāya vāyuṁ taraṅgāṁśca tarjayāmāsa tasmādubhau nivṛtya sthirau babhūvatuḥ|


tatra yākūbaḥ prahirāsīt; tadā dvitīyayāmavelāyāṁ jātāyāṁ sa mārge śramāpannastasya praheḥ pārśve upāviśat|


ato hetoḥ sa yathā kṛpāvān prajānāṁ pāpaśodhanārtham īśvaroddeśyaviṣaye viśvāsyo mahāyājako bhavet tadarthaṁ sarvvaviṣaye svabhrātṛṇāṁ sadṛśībhavanaṁ tasyocitam āsīt|


asmākaṁ yo mahāyājako 'sti so'smākaṁ duḥkhai rduḥkhito bhavitum aśakto nahi kintu pāpaṁ vinā sarvvaviṣaye vayamiva parīkṣitaḥ|


yūyaṁ sarvvacintāṁ tasmin nikṣipata yataḥ sa yuṣmān prati cintayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्