Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:31 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

31 tat sarṣapaikena tulyaṁ yato mṛdi vapanakāle sarṣapabījaṁ sarvvapṛthivīsthabījāt kṣudraṁ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 तत् सर्षपैकेन तुल्यं यतो मृदि वपनकाले सर्षपबीजं सर्व्वपृथिवीस्थबीजात् क्षुद्रं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তৎ সৰ্ষপৈকেন তুল্যং যতো মৃদি ৱপনকালে সৰ্ষপবীজং সৰ্ৱ্ৱপৃথিৱীস্থবীজাৎ ক্ষুদ্ৰং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তৎ সর্ষপৈকেন তুল্যং যতো মৃদি ৱপনকালে সর্ষপবীজং সর্ৱ্ৱপৃথিৱীস্থবীজাৎ ক্ষুদ্রং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တတ် သရ္ၐပဲကေန တုလျံ ယတော မၖဒိ ဝပနကာလေ သရ္ၐပဗီဇံ သရွွပၖထိဝီသ္ထဗီဇာတ် က္ၐုဒြံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tat sarSapaikEna tulyaM yatO mRdi vapanakAlE sarSapabIjaM sarvvapRthivIsthabIjAt kSudraM

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:31
30 अन्तरसन्दर्भाः  

punaḥ so'kathayad īśvararājyaṁ kena samaṁ? kena vastunā saha vā tadupamāsyāmi?


kintu vapanāt param aṅkurayitvā sarvvaśākād bṛhad bhavati, tasya bṛhatyaḥ śākhāśca jāyante tatastacchāyāṁ pakṣiṇa āśrayante|


prabhuruvāca, yadi yuṣmākaṁ sarṣapaikapramāṇo viśvāsosti tarhi tvaṁ samūlamutpāṭito bhūtvā samudre ropito bhava kathāyām etasyām etaduḍumbarāya kathitāyāṁ sa yuṣmākamājñāvaho bhaviṣyati|


itthaṁ prabhoḥ kathā sarvvadeśaṁ vyāpya prabalā jātā|


tataḥ paraṁ ye sānandāstāṁ kathām agṛhlan te majjitā abhavan| tasmin divase prāyeṇa trīṇi sahasrāṇi lokāsteṣāṁ sapakṣāḥ santaḥ


iti śrutvā te prabhuṁ dhanyaṁ procya vākyamidam abhāṣanta, he bhrāta ryihūdīyānāṁ madhye bahusahasrāṇi lokā viśvāsina āsate kintu te sarvve vyavasthāmatācāriṇa etat pratyakṣaṁ paśyasi|


tathāpi ye lokāstayorupadeśam aśṛṇvan teṣāṁ prāyeṇa pañcasahasrāṇi janā vyaśvasan|


striyaḥ puruṣāśca bahavo lokā viśvāsya prabhuṁ śaraṇamāpannāḥ|


anantaraṁ saptadūtena tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagato yadyad rājyaṁ tadadhunābhavat| asmatprabhostadīyābhiṣiktasya tārakasya ca| tena cānantakālīyaṁ rājatvaṁ prakariṣyate||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्