Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 aparamapi kathitavān yūyaṁ yad yad vākyaṁ śṛṇutha tatra sāvadhānā bhavata, yato yūyaṁ yena parimāṇena parimātha tenaiva parimāṇena yuṣmadarthamapi parimāsyate; śrotāro yūyaṁ yuṣmabhyamadhikaṁ dāsyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 अपरमपि कथितवान् यूयं यद् यद् वाक्यं शृणुथ तत्र सावधाना भवत, यतो यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मदर्थमपि परिमास्यते; श्रोतारो यूयं युष्मभ्यमधिकं दास्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অপৰমপি কথিতৱান্ যূযং যদ্ যদ্ ৱাক্যং শৃণুথ তত্ৰ সাৱধানা ভৱত, যতো যূযং যেন পৰিমাণেন পৰিমাথ তেনৈৱ পৰিমাণেন যুষ্মদৰ্থমপি পৰিমাস্যতে; শ্ৰোতাৰো যূযং যুষ্মভ্যমধিকং দাস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অপরমপি কথিতৱান্ যূযং যদ্ যদ্ ৱাক্যং শৃণুথ তত্র সাৱধানা ভৱত, যতো যূযং যেন পরিমাণেন পরিমাথ তেনৈৱ পরিমাণেন যুষ্মদর্থমপি পরিমাস্যতে; শ্রোতারো যূযং যুষ্মভ্যমধিকং দাস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အပရမပိ ကထိတဝါန် ယူယံ ယဒ် ယဒ် ဝါကျံ ၑၖဏုထ တတြ သာဝဓာနာ ဘဝတ, ယတော ယူယံ ယေန ပရိမာဏေန ပရိမာထ တေနဲဝ ပရိမာဏေန ယုၐ္မဒရ္ထမပိ ပရိမာသျတေ; ၑြောတာရော ယူယံ ယုၐ္မဘျမဓိကံ ဒါသျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 aparamapi kathitavAn yUyaM yad yad vAkyaM zRNutha tatra sAvadhAnA bhavata, yatO yUyaM yEna parimANEna parimAtha tEnaiva parimANEna yuSmadarthamapi parimAsyatE; zrOtArO yUyaM yuSmabhyamadhikaM dAsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:24
16 अन्तरसन्दर्भाः  

yato yādṛśena doṣeṇa yūyaṁ parān doṣiṇaḥ kurutha, tādṛśena doṣeṇa yūyamapi doṣīkṛtā bhaviṣyatha, anyañca yena parimāṇena yuṣmābhiḥ parimīyate, tenaiva parimāṇena yuṣmatkṛte parimāyiṣyate|


etarhi payodastān chādayāmāsa, mamayāṁ priyaḥ putraḥ kathāsu tasya manāṁsi niveśayateti nabhovāṇī tanmedyānniryayau|


ato yūyaṁ kena prakāreṇa śṛṇutha tatra sāvadhānā bhavata, yasya samīpe barddhate tasmai punardāsyate kintu yasyāśraye na barddhate tasya yadyadasti tadapi tasmāt neṣyate|


aparañca etad gṛhīya meṣebhyo bhinnā api meṣā mama santi te sakalā ānayitavyāḥ; te mama śabdaṁ śroṣyanti tata eko vraja eko rakṣako bhaviṣyati|


mama meṣā mama śabdaṁ śṛṇvanti tānahaṁ jānāmi te ca mama paścād gacchanti|


ahaṁ yuṣmānatiyathārthaṁ vadāmi yadā mṛtā īśvaraputrasya ninādaṁ śroṣyanti ye ca śroṣyanti te sajīvā bhaviṣyanti samaya etādṛśa āyāti varam idānīmapyupatiṣṭhati|


tatrasthā lokāḥ thiṣalanīkīsthalokebhyo mahātmāna āsan yata itthaṁ bhavati na veti jñātuṁ dine dine dharmmagranthasyālocanāṁ kṛtvā svairaṁ kathām agṛhlan|


aparamapi vyāharāmi kenacit kṣudrabhāvena bījeṣūpteṣu svalpāni śasyāni karttiṣyante, kiñca kenacid bahudabhavena bījeṣūpteṣu bahūni śasyāni karttiṣyante|


ato vayaṁ yad bhramasrotasā nāpanīyāmahe tadarthamasmābhi ryadyad aśrāvi tasmin manāṁsi nidhātavyāni|


yuṣmābhiḥ paritrāṇāya vṛddhiprāptyarthaṁ navajātaśiśubhiriva prakṛtaṁ vāgdugdhaṁ pipāsyatāṁ|


he priyatamāḥ, yūyaṁ sarvveṣvātmasu na viśvasita kintu te īśvarāt jātā na vetyātmanaḥ parīkṣadhvaṁ yato bahavo mṛṣābhaviṣyadvādino jaganmadhyam āgatavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्