Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 ye janā vākyaṁ śrutvā sahasā paramānandena gṛhlanti, kintu hṛdi sthairyyābhāvāt kiñcit kālamātraṁ tiṣṭhanti tatpaścāt tadvākyahetoḥ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 ये जना वाक्यं श्रुत्वा सहसा परमानन्देन गृह्लन्ति, किन्तु हृदि स्थैर्य्याभावात् किञ्चित् कालमात्रं तिष्ठन्ति तत्पश्चात् तद्वाक्यहेतोः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যে জনা ৱাক্যং শ্ৰুৎৱা সহসা পৰমানন্দেন গৃহ্লন্তি, কিন্তু হৃদি স্থৈৰ্য্যাভাৱাৎ কিঞ্চিৎ কালমাত্ৰং তিষ্ঠন্তি তৎপশ্চাৎ তদ্ৱাক্যহেতোঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যে জনা ৱাক্যং শ্রুৎৱা সহসা পরমানন্দেন গৃহ্লন্তি, কিন্তু হৃদি স্থৈর্য্যাভাৱাৎ কিঞ্চিৎ কালমাত্রং তিষ্ঠন্তি তৎপশ্চাৎ তদ্ৱাক্যহেতোঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယေ ဇနာ ဝါကျံ ၑြုတွာ သဟသာ ပရမာနန္ဒေန ဂၖဟ္လန္တိ, ကိန္တု ဟၖဒိ သ္ထဲရျျာဘာဝါတ် ကိဉ္စိတ် ကာလမာတြံ တိၐ္ဌန္တိ တတ္ပၑ္စာတ် တဒွါကျဟေတေား

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yE janA vAkyaM zrutvA sahasA paramAnandEna gRhlanti, kintu hRdi sthairyyAbhAvAt kinjcit kAlamAtraM tiSThanti tatpazcAt tadvAkyahEtOH

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:16
14 अन्तरसन्दर्भाः  

aparaṁ katipayabījeṣu stokamṛdyuktapāṣāṇe patiteṣu mṛdalpatvāt tatkṣaṇāt tānyaṅkuritāni,


tatra ye ye lokā vākyaṁ śṛṇvanti, kintu śrutamātrāt śaitān śīghramāgatya teṣāṁ manaḥsūptāni tāni vākyarūpāṇi bījānyapanayati taeva uptabījamārgapārśvesvarūpāḥ|


kutracit kleśe upadrave vā samupasthite tadaiva vighnaṁ prāpnuvanti taeva uptabījapāṣāṇabhūmisvarūpāḥ|


yasmād herod taṁ dhārmmikaṁ satpuruṣañca jñātvā sammanya rakṣitavān; tatkathāṁ śrutvā tadanusāreṇa bahūni karmmāṇi kṛtavān hṛṣṭamanāstadupadeśaṁ śrutavāṁśca|


ye kathaṁ śrutvā sānandaṁ gṛhlanti kintvabaddhamūlatvāt svalpakālamātraṁ pratītya parīkṣākāle bhraśyanti taeva pāṣāṇabhūmisvarūpāḥ|


yohan dedīpyamāno dīpa iva tejasvī sthitavān yūyam alpakālaṁ tasya dīptyānandituṁ samamanyadhvaṁ|


tata āgrippaḥ paulam abhihitavān tvaṁ pravṛttiṁ janayitvā prāyeṇa māmapi khrīṣṭīyaṁ karoṣi|


śeṣe sa śimonapi svayaṁ pratyait tato majjitaḥ san philipena kṛtām āścaryyakriyāṁ lakṣaṇañca vilokyāsambhavaṁ manyamānastena saha sthitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्