Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 tataḥ paraṁ sa tān papraccha viśrāmavāre hitamahitaṁ tathā hi prāṇarakṣā vā prāṇanāśa eṣāṁ madhye kiṁ karaṇīyaṁ ? kintu te niḥśabdāstasthuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततः परं स तान् पप्रच्छ विश्रामवारे हितमहितं तथा हि प्राणरक्षा वा प्राणनाश एषां मध्ये किं करणीयं ? किन्तु ते निःशब्दास्तस्थुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ পৰং স তান্ পপ্ৰচ্ছ ৱিশ্ৰামৱাৰে হিতমহিতং তথা হি প্ৰাণৰক্ষা ৱা প্ৰাণনাশ এষাং মধ্যে কিং কৰণীযং ? কিন্তু তে নিঃশব্দাস্তস্থুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ পরং স তান্ পপ্রচ্ছ ৱিশ্রামৱারে হিতমহিতং তথা হি প্রাণরক্ষা ৱা প্রাণনাশ এষাং মধ্যে কিং করণীযং ? কিন্তু তে নিঃশব্দাস্তস্থুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး ပရံ သ တာန် ပပြစ္ဆ ဝိၑြာမဝါရေ ဟိတမဟိတံ တထာ ဟိ ပြာဏရက္ၐာ ဝါ ပြာဏနာၑ ဧၐာံ မဓျေ ကိံ ကရဏီယံ ? ကိန္တု တေ နိးၑဗ္ဒာသ္တသ္ထုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH paraM sa tAn papraccha vizrAmavArE hitamahitaM tathA hi prANarakSA vA prANanAza ESAM madhyE kiM karaNIyaM ? kintu tE niHzabdAstasthuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:4
9 अन्तरसन्दर्भाः  

tadā sa taṁ śuṣkahastaṁ manuṣyaṁ jagāda madhyasthāne tvamuttiṣṭha|


tadā sa teṣāmantaḥkaraṇānāṁ kāṭhinyāddheto rduḥkhitaḥ krodhāt cartuिdaśo dṛṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastena haste vistṛte taddhasto'nyahastavad arogo jātaḥ|


kintu te niruttarāstasthu ryasmātteṣāṁ ko mukhya iti vartmāni te'nyonyaṁ vyavadanta|


tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pṛcchāmi, viśrāmavāre hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, eteṣāṁ kiṁ karmmakaraṇīyam?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्