Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sonantadaṇḍasyārho bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 किन्तु यः कश्चित् पवित्रमात्मानं निन्दति तस्यापराधस्य क्षमा कदापि न भविष्यति सोनन्तदण्डस्यार्हो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 কিন্তু যঃ কশ্চিৎ পৱিত্ৰমাত্মানং নিন্দতি তস্যাপৰাধস্য ক্ষমা কদাপি ন ভৱিষ্যতি সোনন্তদণ্ডস্যাৰ্হো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 কিন্তু যঃ কশ্চিৎ পৱিত্রমাত্মানং নিন্দতি তস্যাপরাধস্য ক্ষমা কদাপি ন ভৱিষ্যতি সোনন্তদণ্ডস্যার্হো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ကိန္တု ယး ကၑ္စိတ် ပဝိတြမာတ္မာနံ နိန္ဒတိ တသျာပရာဓသျ က္ၐမာ ကဒါပိ န ဘဝိၐျတိ သောနန္တဒဏ္ဍသျာရှော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 kintu yaH kazcit pavitramAtmAnaM nindati tasyAparAdhasya kSamA kadApi na bhaviSyati sOnantadaNPasyArhO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:29
9 अन्तरसन्दर्भाः  

paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhoktuṁ yāsyanti|


tāṁ kathāṁ niśamya kiyanta upādhyāyā manaḥsu cintitavanta eṣa manuja īśvaraṁ nindati|


vidhavānāṁ sarvvasvaṁ grasitvā chalād dīrghakālaṁ prārthayante tebhya upādhyāyebhyaḥ sāvadhānā bhavata; te'dhikatarān daṇḍān prāpsyanti|


tasyāpavitrabhūto'sti teṣāmetatkathāhetoḥ sa itthaṁ kathitavān|


anyacca yaḥ kaścin manujasutasya nindābhāvena kāñcit kathāṁ kathayati tasya tatpāpasya mocanaṁ bhaviṣyati kintu yadi kaścit pavitram ātmānaṁ nindati tarhi tasya tatpāpasya mocanaṁ na bhaviṣyati|


te ca prabho rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyante,


svakīyalajjāpheṇodvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghoratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti|


aparaṁ sidomam amorā tannikaṭasthanagarāṇi caiteṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kṛtavanto viṣamamaithunasya ceṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dṛṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्