Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 3:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 atoheto ryuṣmabhyamahaṁ satyaṁ kathayāmi manuṣyāṇāṁ santānā yāni yāni pāpānīśvaranindāñca kurvvanti teṣāṁ tatsarvveṣāmaparādhānāṁ kṣamā bhavituṁ śaknoti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अतोहेतो र्युष्मभ्यमहं सत्यं कथयामि मनुष्याणां सन्ताना यानि यानि पापानीश्वरनिन्दाञ्च कुर्व्वन्ति तेषां तत्सर्व्वेषामपराधानां क्षमा भवितुं शक्नोति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অতোহেতো ৰ্যুষ্মভ্যমহং সত্যং কথযামি মনুষ্যাণাং সন্তানা যানি যানি পাপানীশ্ৱৰনিন্দাঞ্চ কুৰ্ৱ্ৱন্তি তেষাং তৎসৰ্ৱ্ৱেষামপৰাধানাং ক্ষমা ভৱিতুং শক্নোতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অতোহেতো র্যুষ্মভ্যমহং সত্যং কথযামি মনুষ্যাণাং সন্তানা যানি যানি পাপানীশ্ৱরনিন্দাঞ্চ কুর্ৱ্ৱন্তি তেষাং তৎসর্ৱ্ৱেষামপরাধানাং ক্ষমা ভৱিতুং শক্নোতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အတောဟေတော ရျုၐ္မဘျမဟံ သတျံ ကထယာမိ မနုၐျာဏာံ သန္တာနာ ယာနိ ယာနိ ပါပါနီၑွရနိန္ဒာဉ္စ ကုရွွန္တိ တေၐာံ တတ္သရွွေၐာမပရာဓာနာံ က္ၐမာ ဘဝိတုံ ၑက္နောတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 atOhEtO ryuSmabhyamahaM satyaM kathayAmi manuSyANAM santAnA yAni yAni pApAnIzvaranindAnjca kurvvanti tESAM tatsarvvESAmaparAdhAnAM kSamA bhavituM zaknOti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 3:28
8 अन्तरसन्दर्भाः  

tāṁ kathāṁ niśamya kiyanta upādhyāyā manaḥsu cintitavanta eṣa manuja īśvaraṁ nindati|


anyacca yaḥ kaścin manujasutasya nindābhāvena kāñcit kathāṁ kathayati tasya tatpāpasya mocanaṁ bhaviṣyati kintu yadi kaścit pavitram ātmānaṁ nindati tarhi tasya tatpāpasya mocanaṁ na bhaviṣyati|


kaścid yadi svabhrātaram amṛtyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karotu teneśvarastasmai jīvanaṁ dāsyati, arthato mṛtyujanakaṁ pāpaṁ yena nākāritasmai| kintu mṛtyujanakam ekaṁ pāpam āste tadadhi tena prārthanā kriyatāmityahaṁ na vadāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्