Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 itthaṁ te vitarkayanti yīśustatkṣaṇaṁ manasā tad budvvā tānavadad yūyamantaḥkaraṇaiḥ kuta etāni vitarkayatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 इत्थं ते वितर्कयन्ति यीशुस्तत्क्षणं मनसा तद् बुद्व्वा तानवदद् यूयमन्तःकरणैः कुत एतानि वितर्कयथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ইত্থং তে ৱিতৰ্কযন্তি যীশুস্তৎক্ষণং মনসা তদ্ বুদ্ৱ্ৱা তানৱদদ্ যূযমন্তঃকৰণৈঃ কুত এতানি ৱিতৰ্কযথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ইত্থং তে ৱিতর্কযন্তি যীশুস্তৎক্ষণং মনসা তদ্ বুদ্ৱ্ৱা তানৱদদ্ যূযমন্তঃকরণৈঃ কুত এতানি ৱিতর্কযথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဣတ္ထံ တေ ဝိတရ္ကယန္တိ ယီၑုသ္တတ္က္ၐဏံ မနသာ တဒ် ဗုဒွွာ တာနဝဒဒ် ယူယမန္တးကရဏဲး ကုတ ဧတာနိ ဝိတရ္ကယထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 itthaM tE vitarkayanti yIzustatkSaNaM manasA tad budvvA tAnavadad yUyamantaHkaraNaiH kuta EtAni vitarkayatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:8
23 अन्तरसन्दर्भाः  

tato yīśustad viditvā sthanāntaraṁ gatavān; anyeṣu bahunareṣu tatpaścād gateṣu tān sa nirāmayān kṛtvā ityājñāpayat,


tena te parasparaṁ vivicya kathayitumārebhire, vayaṁ pūpānānetuṁ vismṛtavanta etatkāraṇād iti kathayati|


tataḥ sa teṣām etādṛśīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kṛta etādṛśīṁ kucintāṁ kurutha?


īśvaraṁ vinā pāpāni mārṣṭuṁ kasya sāmarthyam āste?


tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lokanivahe tatsamīpamāgate sa tān samupadideśa|


yato'ntarād arthān mānavānāṁ manobhyaḥ kucintā parastrīveśyāgamanaṁ


sa uvāca, kuto duḥkhitā bhavatha? yuṣmākaṁ manaḥsu sandeha udeti ca kutaḥ?


tadā yīśusteṣām itthaṁ cintanaṁ viditvā tebhyokathayad yūyaṁ manobhiḥ kuto vitarkayatha?


tadā yīśusteṣāṁ cintāṁ viditvā taṁ śuṣkakaraṁ pumāṁsaṁ provāca, tvamutthāya madhyasthāne tiṣṭha|


paścāt sa tṛtīyavāraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? etadvākyaṁ tṛtīyavāraṁ pṛṣṭavān tasmāt pitaro duḥkhito bhūtvā'kathayat he prabho bhavataḥ kimapyagocaraṁ nāsti tvayyahaṁ prīye tad bhavān jānāti; tato yīśuravadat tarhi mama meṣagaṇaṁ pālaya|


kintu yuṣmākaṁ madhye kecana aviśvāsinaḥ santi ke ke na viśvasanti ko vā taṁ parakareṣu samarpayiṣyati tān yīśurāprathamād vetti|


tasmāt pitarokathayat he anāniya bhūme rmūlyaṁ kiñcit saṅgopya sthāpayituṁ pavitrasyātmanaḥ sannidhau mṛṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇe pravṛttimajanayat?


ata etatpāpahetoḥ khedānvitaḥ san kenāpi prakāreṇa tava manasa etasyāḥ kukalpanāyāḥ kṣamā bhavati, etadartham īśvare prārthanāṁ kuru;


aparaṁ yasya samīpe svīyā svīyā kathāsmābhiḥ kathayitavyā tasyāgocaraḥ ko'pi prāṇī nāsti tasya dṛṣṭau sarvvamevānāvṛtaṁ prakāśitañcāste|


tasyāḥ santānāṁśca mṛtyunā haniṣyāmi| tenāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamekaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayo jñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्