Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 tato yīśusteṣāṁ viśvāsaṁ dṛṣṭvā taṁ pakṣāghātinaṁ babhāṣe he vatsa tava pāpānāṁ mārjanaṁ bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततो यीशुस्तेषां विश्वासं दृष्ट्वा तं पक्षाघातिनं बभाषे हे वत्स तव पापानां मार्जनं भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততো যীশুস্তেষাং ৱিশ্ৱাসং দৃষ্ট্ৱা তং পক্ষাঘাতিনং বভাষে হে ৱৎস তৱ পাপানাং মাৰ্জনং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততো যীশুস্তেষাং ৱিশ্ৱাসং দৃষ্ট্ৱা তং পক্ষাঘাতিনং বভাষে হে ৱৎস তৱ পাপানাং মার্জনং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတော ယီၑုသ္တေၐာံ ဝိၑွာသံ ဒၖၐ္ဋွာ တံ ပက္ၐာဃာတိနံ ဗဘာၐေ ဟေ ဝတ္သ တဝ ပါပါနာံ မာရ္ဇနံ ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatO yIzustESAM vizvAsaM dRSTvA taM pakSAghAtinaM babhASE hE vatsa tava pApAnAM mArjanaM bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:5
28 अन्तरसन्दर्भाः  

tataḥ katipayā janā ekaṁ pakṣāghātinaṁ svaṭṭopari śāyayitvā tatsamīpam ānayan; tato yīśusteṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, he putra, susthiro bhava, tava kaluṣasya marṣaṇaṁ jātam|


tato yīśurvadanaṁ parāvarttya tāṁ jagāda, he kanye, tvaṁ susthirā bhava, tava viśvāsastvāṁ svasthāmakārṣīt| etadvākye gaditaeva sā yoṣit svasthābhūt|


tava pāpamarṣaṇaṁ jātaṁ, yadvā tvamutthāya gaccha, dvayoranayo rvākyayoḥ kiṁ vākyaṁ vaktuṁ sugamaṁ?


tadā kiyanto'dhyāpakāstatropaviśanto manobhi rvitarkayāñcakruḥ, eṣa manuṣya etādṛśīmīśvaranindāṁ kathāṁ kutaḥ kathayati?


tadānīṁ yīśustāṁ gaditavān, he kanye tava pratītistvām arogāmakarot tvaṁ kṣemeṇa vraja svarogānmuktā ca tiṣṭha|


tadā yīśusteṣām īdṛśaṁ viśvāsaṁ vilokya taṁ pakṣāghātinaṁ vyājahāra, he mānava tava pāpamakṣamyata|


tataḥ sa tāṁ jagāda he kanye susthirā bhava, tava viśvāsastvāṁ svasthām akārṣīt tvaṁ kṣemeṇa yāhi|


sa mānaveṣu kasyacit pramāṇaṁ nāpekṣata yato manujānāṁ madhye yadyadasti tattat sojānāt|


tataḥ paraṁ yeśu rmandire taṁ naraṁ sākṣātprāpyākathayat paśyedānīm anāmayo jātosi yathādhikā durdaśā na ghaṭate taddhetoḥ pāpaṁ karmma punarmākārṣīḥ|


tato barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dṛṣṭvā sānando jātaḥ,


etasmin samaye paulastamprati dṛṣṭiṁ kṛtvā tasya svāsthye viśvāsaṁ viditvā proccaiḥ kathitavān


isrāyelvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kṛtvā svadakṣiṇapārśve tasyānnatim akarot|


etatkāraṇād yuṣmākaṁ bhūriśo lokā durbbalā rogiṇaśca santi bahavaśca mahānidrāṁ gatāḥ|


yasya yo doṣo yuṣmābhiḥ kṣamyate tasya sa doṣo mayāpi kṣamyate yaśca doṣo mayā kṣamyate sa yuṣmākaṁ kṛte khrīṣṭasya sākṣāt kṣamyate|


yūyam anugrahād viśvāsena paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ,


yūyam ekaikasyācaraṇaṁ sahadhvaṁ yena ca yasya kimapyaparādhyate tasya taṁ doṣaṁ sa kṣamatāṁ, khrīṣṭo yuṣmākaṁ doṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|


tasmād viśvāsajātaprārthanayā sa rogī rakṣāṁ yāsyati prabhuśca tam utthāpayiṣyati yadi ca kṛtapāpo bhavet tarhi sa taṁ kṣamiṣyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्