Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:27 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

27 so'paramapi jagāda, viśrāmavāro manuṣyārthameva nirūpito'sti kintu manuṣyo viśrāmavārārthaṁ naiva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 सोऽपरमपि जगाद, विश्रामवारो मनुष्यार्थमेव निरूपितोऽस्ति किन्तु मनुष्यो विश्रामवारार्थं नैव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 সোঽপৰমপি জগাদ, ৱিশ্ৰামৱাৰো মনুষ্যাৰ্থমেৱ নিৰূপিতোঽস্তি কিন্তু মনুষ্যো ৱিশ্ৰামৱাৰাৰ্থং নৈৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 সোঽপরমপি জগাদ, ৱিশ্রামৱারো মনুষ্যার্থমেৱ নিরূপিতোঽস্তি কিন্তু মনুষ্যো ৱিশ্রামৱারার্থং নৈৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 သော'ပရမပိ ဇဂါဒ, ဝိၑြာမဝါရော မနုၐျာရ္ထမေဝ နိရူပိတော'သ္တိ ကိန္တု မနုၐျော ဝိၑြာမဝါရာရ္ထံ နဲဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 sO'paramapi jagAda, vizrAmavArO manuSyArthamEva nirUpitO'sti kintu manuSyO vizrAmavArArthaM naiva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:27
13 अन्तरसन्दर्भाः  

tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pṛcchāmi, viśrāmavāre hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, eteṣāṁ kiṁ karmmakaraṇīyam?


ataeva viśrāmavāre manuṣyāṇāṁ tvakchede kṛte yadi mūsāvyavasthāmaṅganaṁ na bhavati tarhi mayā viśrāmavāre mānuṣaḥ sampūrṇarūpeṇa svastho'kāri tatkāraṇād yūyaṁ kiṁ mahyaṁ kupyatha?


ataeva yuṣmākaṁ hitāya sarvvameva bhavati tasmād bahūnāṁ pracurānuुgrahaprāpte rbahulokānāṁ dhanyavādeneśvarasya mahimā samyak prakāśiṣyate|


ato hetoḥ khādyākhādye peyāpeye utsavaḥ pratipad viśrāmavāraścaiteṣu sarvveṣu yuṣmākaṁ nyāyādhipatirūpaṁ kamapi mā gṛhlīta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्