Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 tadā sa karamañcāyibhiḥ pāpibhiśca saha khādati, tad dṛṣṭvādhyāpakāḥ phirūśinaśca tasya śiṣyānūcuḥ karamañcāyibhiḥ pāpibhiśca sahāyaṁ kuto bhuṁkte pivati ca?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तदा स करमञ्चायिभिः पापिभिश्च सह खादति, तद् दृष्ट्वाध्यापकाः फिरूशिनश्च तस्य शिष्यानूचुः करमञ्चायिभिः पापिभिश्च सहायं कुतो भुंक्ते पिवति च?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তদা স কৰমঞ্চাযিভিঃ পাপিভিশ্চ সহ খাদতি, তদ্ দৃষ্ট্ৱাধ্যাপকাঃ ফিৰূশিনশ্চ তস্য শিষ্যানূচুঃ কৰমঞ্চাযিভিঃ পাপিভিশ্চ সহাযং কুতো ভুংক্তে পিৱতি চ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তদা স করমঞ্চাযিভিঃ পাপিভিশ্চ সহ খাদতি, তদ্ দৃষ্ট্ৱাধ্যাপকাঃ ফিরূশিনশ্চ তস্য শিষ্যানূচুঃ করমঞ্চাযিভিঃ পাপিভিশ্চ সহাযং কুতো ভুংক্তে পিৱতি চ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တဒါ သ ကရမဉ္စာယိဘိး ပါပိဘိၑ္စ သဟ ခါဒတိ, တဒ် ဒၖၐ္ဋွာဓျာပကား ဖိရူၑိနၑ္စ တသျ ၑိၐျာနူစုး ကရမဉ္စာယိဘိး ပါပိဘိၑ္စ သဟာယံ ကုတော ဘုံက္တေ ပိဝတိ စ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tadA sa karamanjcAyibhiH pApibhizca saha khAdati, tad dRSTvAdhyApakAH phirUzinazca tasya ziSyAnUcuH karamanjcAyibhiH pApibhizca sahAyaM kutO bhuMktE pivati ca?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:16
14 अन्तरसन्दर्भाः  

tena sa yadi tayo rvākyaṁ na mānyate, tarhi samājaṁ tajjñāpaya, kintu yadi samājasyāpi vākyaṁ na mānyate,tarhi sa tava samīpe devapūjaka̮iva caṇḍāla̮iva ca bhaviṣyati|


ye yuṣmāsu prema kurvvanti, yūyaṁ yadi kevalaṁ tevveva prema kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?


phirūśinastad dṛṣṭvā tasya śiṣyān babhāṣire, yuṣmākaṁ guruḥ kiṁ nimittaṁ karasaṁgrāhibhiḥ kaluṣibhiśca sākaṁ bhuṁkte?


anantaraṁ yīśau tasya gṛhe bhoktum upaviṣṭe bahavaḥ karamañcāyinaḥ pāpinaśca tena tacchiṣyaiśca sahopaviviśuḥ, yato bahavastatpaścādājagmuḥ|


īśvaraṁ vinā pāpāni mārṣṭuṁ kasya sāmarthyam āste?


tato'sau phirūśyekapārśve tiṣṭhan he īśvara ahamanyalokavat loṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|


yad hāritaṁ tat mṛgayituṁ rakṣituñca manuṣyaputra āgatavān|


tad dṛṣṭvā sarvve vivadamānā vaktumārebhire, sotithitvena duṣṭalokagṛhaṁ gacchati|


tasmāt kāraṇāt caṇḍālānāṁ pāpilokānāñca saṅge yūyaṁ kuto bhaṁgdhve pivatha ceti kathāṁ kathayitvā phirūśino'dhyāpakāśca tasya śiṣyaiḥ saha vāgyuddhaṁ karttumārebhire|


tataḥ parasparam atiśayakolāhale samupasthite phirūśināṁ pakṣīyāḥ sabhāsthā adhyāpakāḥ pratipakṣā uttiṣṭhanto 'kathayan, etasya mānavasya kamapi doṣaṁ na paśyāmaḥ; yadi kaścid ātmā vā kaścid dūta enaṁ pratyādiśat tarhi vayam īśvarasya prātikūlyena na yotsyāmaḥ|


ātmiko mānavaḥ sarvvāṇi vicārayati kintu svayaṁ kenāpi na vicāryyate|


yaḥ pāpibhiḥ svaviruddham etādṛśaṁ vaiparītyaṁ soḍhavān tam ālocayata tena yūyaṁ svamanaḥsu śrāntāḥ klāntāśca na bhaviṣyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्