Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 atha gacchan karasañcayagṛha upaviṣṭam ālphīyaputraṁ leviṁ dṛṣṭvā tamāhūya kathitavān matpaścāt tvāmāmaccha tataḥ sa utthāya tatpaścād yayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अथ गच्छन् करसञ्चयगृह उपविष्टम् आल्फीयपुत्रं लेविं दृष्ट्वा तमाहूय कथितवान् मत्पश्चात् त्वामामच्छ ततः स उत्थाय तत्पश्चाद् ययौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অথ গচ্ছন্ কৰসঞ্চযগৃহ উপৱিষ্টম্ আল্ফীযপুত্ৰং লেৱিং দৃষ্ট্ৱা তমাহূয কথিতৱান্ মৎপশ্চাৎ ৎৱামামচ্ছ ততঃ স উত্থায তৎপশ্চাদ্ যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অথ গচ্ছন্ করসঞ্চযগৃহ উপৱিষ্টম্ আল্ফীযপুত্রং লেৱিং দৃষ্ট্ৱা তমাহূয কথিতৱান্ মৎপশ্চাৎ ৎৱামামচ্ছ ততঃ স উত্থায তৎপশ্চাদ্ যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အထ ဂစ္ဆန် ကရသဉ္စယဂၖဟ ဥပဝိၐ္ဋမ် အာလ္ဖီယပုတြံ လေဝိံ ဒၖၐ္ဋွာ တမာဟူယ ကထိတဝါန် မတ္ပၑ္စာတ် တွာမာမစ္ဆ တတး သ ဥတ္ထာယ တတ္ပၑ္စာဒ် ယယော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 atha gacchan karasanjcayagRha upaviSTam AlphIyaputraM lEviM dRSTvA tamAhUya kathitavAn matpazcAt tvAmAmaccha tataH sa utthAya tatpazcAd yayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:14
9 अन्तरसन्दर्भाः  

tato yīśuruktavān mṛtā mṛtān śmaśāne nidadhatu, tvaṁ mama paścād āgaccha|


anantaraṁ yīśau tasya gṛhe bhoktum upaviṣṭe bahavaḥ karamañcāyinaḥ pāpinaśca tena tacchiṣyaiśca sahopaviviśuḥ, yato bahavastatpaścādājagmuḥ|


mathī thomā ca ālphīyaputro yākūb thaddīyaḥ kinānīyaḥ śimon yastaṁ parahasteṣvarpayiṣyati sa īṣkariyotīyayihūdāśca|


mathiḥ thomā ālphīyasya putro yākūb jvalantanāmnā khyātaḥ śimon


nagaraṁ praviśya pitaro yākūb yohan āndriyaḥ philipaḥ thomā barthajamayo mathirālphīyaputro yākūb udyogāी śimon yākūbo bhrātā yihūdā ete sarvve yatra sthāne pravasanti tasmin uparitanaprakoṣṭhe prāviśan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्