Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lokanivahe tatsamīpamāgate sa tān samupadideśa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तदनन्तरं यीशुस्तत्स्थानात् पुनः समुद्रतटं ययौ; लोकनिवहे तत्समीपमागते स तान् समुपदिदेश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদনন্তৰং যীশুস্তৎস্থানাৎ পুনঃ সমুদ্ৰতটং যযৌ; লোকনিৱহে তৎসমীপমাগতে স তান্ সমুপদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদনন্তরং যীশুস্তৎস্থানাৎ পুনঃ সমুদ্রতটং যযৌ; লোকনিৱহে তৎসমীপমাগতে স তান্ সমুপদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒနန္တရံ ယီၑုသ္တတ္သ္ထာနာတ် ပုနး သမုဒြတဋံ ယယော်; လောကနိဝဟေ တတ္သမီပမာဂတေ သ တာန် သမုပဒိဒေၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lOkanivahE tatsamIpamAgatE sa tAn samupadidEza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:13
11 अन्तरसन्दर्भाः  

aparañca tasmin dine yīśuḥ sadmano gatvā saritpate rodhasi samupaviveśa|


anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthāne samupaviṣṭaṁ mathināmānam ekaṁ manujaṁ vilokya taṁ babhāṣe, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|


kintu sa gatvā tat karmma itthaṁ vistāryya pracārayituṁ prārebhe tenaiva yīśuḥ punaḥ saprakāśaṁ nagaraṁ praveṣṭuṁ nāśaknot tatohetorbahiḥ kānanasthāne tasyau; tathāpi caturddigbhyo lokāstasya samīpamāyayuḥ|


anantaraṁ sa tatsthānāt prasthāya yarddananadyāḥ pāre yihūdāpradeśa upasthitavān, tatra tadantike lokānāṁ samāgame jāte sa nijarītyanusāreṇa punastān upadideśa|


tasmād gṛhamadhye sarvveṣāṁ kṛte sthānaṁ nābhavad dvārasya caturdikṣvapi nābhavat, tatkāle sa tān prati kathāṁ pracārayāñcakre|


anantaraṁ sa samudrataṭe punarupadeṣṭuṁ prārebhe, tatastatra bahujanānāṁ samāgamāt sa sāgaropari naukāmāruhya samupaviṣṭaḥ; sarvve lokāḥ samudrakūle tasthuḥ|


kintu tadupadeśe sarvve lokā niviṣṭacittāḥ sthitāstasmāt te tatkarttuṁ nāvakāśaṁ prāpuḥ|


tataḥ pratyūṣe lākāstatkathāṁ śrotuṁ mandire tadantikam āgacchan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्